________________
[२]
योग
प्रस्तावना मङ्गलाचरणम् । श्रीवीरदेवे जगदीश्वरत्वं
परेषु तल्लेशत्वं न विद्यते । रागित्वोषित्वरूपं च तत्र
ईशस्वरूपे प्रतिपादितं तत् ॥१॥ यतो हि त्वत्तःन परःप्रभुः स्यात्
ततः श्रयन्ते त्वामेव योगिनः । विशुद्धभावेन श्रीवीरदेवं
___ नमामि नित्यं जगदीश्वरं तम् २ श्रीधर्मसूरिं च हृदि निधाय
योगप्रदीपे च वक्तव्यमादौ ॥ वितन्यते योगविकाशरूपं
कृपया च स्खलना संसूचयन्तु ॥४॥ दीक्षाकालं समारभ्य, योगेच्छा परिवर्धते । सामग्रीविरहेणैव, तत्पूतिनैव जायते ॥४॥ संस्कृतज्ञानशून्ये च, योगज्ञानं कथं भवेत् । अतः संस्कृतग्रन्थानां, पठनं सुन्दरं खलु ॥५॥