________________
"
गुरुदेवसमय॑म् । धर्मोद्योतकसद्विहारकरणान्मिथ्यातमो नाशितं मांसाहारिजनस्य स्वान्तमूहिरे धर्माकुरोरोपितः । ज्ञानोद्योतकरी च जैननिवहे संस्था समुद्घाटिता तान्वन्दे कमलासुतान् प्रतिदिनं श्रीधर्मसूरीन् गुरून धर्मो विज्ञवरेण सेवितक्रमः धर्मं श्रयन्ते जनाः । धर्मेणैव कृतं च दुःखशमनं धर्माय सौख्यं सदा । धर्मात्स्वर्गशिवासिता च भविनां धर्मस्य कार्य महत्। धर्मे यस्य जनस्य स्वान्तमखिलं स सेव्यते पण्डितः २ श्रीमद्गुरूणां कृपया च कार्य सर्वं कृतमस्ति सफलं
मदीयम्। अज्ञानिवर्गेषु शिरोमणित्वं शीघ्र मयि येन
विनाशितं तत् ॥३॥ महोपकारिणां तेषां, मादृशैः किं विधीयते । प्रत्युपकारकर्तव्ये, शक्तिलेशो न विद्यते ॥४॥ क्षुद्रकृतिमंदोयाऽतः गुरूणां पादपङ्कजे । समय॑ते हि भावेन, स्वीकारः क्रियतां प्रभो ॥५॥