Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 13
________________ १२] [प्रस्तावना या पद्मदेवसूरेगुरोः कृते शुभमतिः स्ववित्तेन । चरितं त्रिषष्टिमध्यादलेखयत्प्रथमतीर्थकृतः ॥१३॥ द्वैतीयीको बोहडिरभवत् तनुजो गुणव्रजनिकेतम् । एतस्यावीऽति कुटुम्बिनी च चञ्चद्गुणकदम्बा ॥१४॥ स्वकीयवंशे भुवनावतंसे ध्वजानुकारं दधदङ्गजन्मा। सद्धर्मनिर्मापणदत्तवित्तचित्तस्तयोबिल्हणसंज्ञ आद्यः ॥१५॥ सती सतीसंहतिशीर्षरत्नं तस्य प्रिया जैनपदाब्जभृङ्गी । बभूव दानादिगुणप्रधाना सन्मानसा रूपिणिनामधेया ॥१६॥ द्वितीय आल्हणश्चाभूद् भाग्यसौभाग्यजन्मभूः । अनन्यजनसामान्यसौजन्यमणिरोहणः ॥१७॥ जल्हणस्तृतीयः सूनुश्चतुर्थो मल्हणाभिधः । समभूद् मोहिनी चापि सुता स्वजनमोहिनी ॥१८॥ जल्हणस्य तृतीयस्य नाऊ जाया शुभाशया । वीरपालो वरदेवो वैरिसिंहः सुतास्तयोः ॥१९॥ बहुदेवस्तु तृतीयो यश्चारित्रं च सूरिपदवीं च । संप्राप्य नाम लेभे सूरिः श्रीपद्मदेव इति ॥२०॥ चतुर्थ आमणश्चारुगुणमाणिक्यमण्डितः ।। पञ्चमो वरदेवाख्यः सत्सख्यविहितोद्यमः ॥२१॥ षष्ठः पण्डितसंहतिचतुरः स्फूर्जद्यशा यशोवीरः । आचार्यपदे लेभे श्रीपरमानन्द इत्यभिधाम् ॥२२॥ सप्तमो वीरचन्द्राख्यो जज्ञेऽनूनगुणावलिः । समभूज्जिनचन्द्राह्वः प्रकृष्टवपुरष्टमः ॥२३।। बोहडिजबिल्हणस्य च पुत्रचतुष्टयमनूनगुणरूपम् । रूपिणिकुक्षिसरोवरकलहंसनिभं विवेकयुतम् ॥२४॥ आशापालः कीर्तिवल्ल्यालवालः सीधूनामा भूरिधामा द्वितीयः । तार्तीयीकोऽभूज्जगत्सिंहसंज्ञस्तुर्यः सूनुः पद्मसिंहाभिधानः ॥२५।।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 362