Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 11
________________ १०] [प्रस्तावना चन्द्रगच्छे प्रद्युम्नसूरिः चन्द्रप्रभसूरिः धनेश्वरसूरिः वीरभद्रः देवसूरिः देवेन्द्रसूरिः देवभद्रः भद्रेश्वरसूरिः अभयदेवसूरिः हरिभद्रसूरिः बालचन्द्रसूरिः सटीकोऽप्ययं ग्रन्थो जामनगरे पण्डितहीरालालेन प्रकाशितः, किन्तु तत्र मूलग्रन्थांशं विशेषतोऽनुसृष्टवताऽपि तेन टीकाया अर्धाधिको भागः, यत्र रुचिरपद्धतिविन्यस्तो भरतचक्यादिकथागर्भो विविधवृत्तनिबद्धो रससुधावर्षिकाव्यसमुदायो वर्तते, परित्यक्तः, इति ग्रन्थस्यास्य पुनर्मुद्रणं फलेग्रहि निश्चिन्वन् विद्वद्वरेण जैनाचार्यश्रीविजयवीरसूरीश्वरेण प्रोत्साहितः संशोधनकर्मणीह व्यापृतोऽभवम् । ___ एतत्संपादनावसरे निम्नलिखितानि हस्तलिखितादर्शपुस्तकानि प्राप्तानि, इति तत्प्रेषकाणां महाशयानां धन्यवादार्पणपुरस्सरं कृतज्ञतामुररीकरोमि कसंज्ञकं सटीकं, नवीनं, खंभातनगरस्थमुनिराजश्रीनीतिविजयभाण्डागारस्य, ९६ पत्रात्मकम्, अशुद्धम्, जैनाचार्य श्रीविजयवीरसूरीश्वरद्वारा संप्राप्तम्, अन्तभागे च लेखनकर्मण्यार्थिकसाहाय्यकर्तुर्वंशप्रशस्त्यानया विभूषितम्

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 362