Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 15
________________ १४] [प्रस्तावना यावच्छेषाहिराजः क्षितिवलयमसौ स्फूर्तिमान् संबिभर्ति, श्रेयोऽधिष्ठानयानप्रवररविनिभः पुस्तकस्तावदास्ताम् ॥३७|| चक्षुर्लोचनविष्टपात्रिनयनप्रोद्भूतसंवत्सरे, मासे कार्तिकनाम्नि चन्द्रसहिते कृष्णाष्टमीवासरे । वृत्तिनिवृतिमार्गदीपकलिकातुल्या विनीतात्मना, रामेण स्वयमादरेण लिखिता नन्द्यादनिन्द्याक्षरा ॥३८॥ प्रशस्तिः समाप्ता । छ। छ । शुभमस्तु । छ । छ । छ । छ । छ । आ परत ताडपतरनी परत उपरथी उतारी छे । माहाराज नित्यविजयजीने वांचवा अर्थ लीखे छ । स्तंभतीर्थे । छ । व्यास सोमेश्वर शीवलाल । संवत् १९४४ मार्गशिर कृष्ण ११ भानुवासरे संपूर्ण समाप्तः ॥ श्रीरस्तु ॥ शुभं भवतु ॥ छ । खसंज्ञकं पण्डितहीरालालेन मुद्रितम् । गसंज्ञकं पत्तनीयभाण्डागारसंबन्धि, सटीकं, प्राचीनं, शुद्धम्, १२८ पत्रात्मकम्, जैनाचार्यश्रीविजयवीरसूरीश्वरद्वाराऽऽसादितम् । घसंज्ञकं प्रातःस्मरणीय-पन्न्यासश्रीमोहनविजयानां संबन्धि, सटीकं, प्राचीनं, शुद्धम्, गसंज्ञकपुस्तकानुकारि। ङसंज्ञकं मूलमात्रम्, जैनाचार्यश्रीविजयवीरसूरीश्वराणां संबन्धि, प्राचीनं, शुद्धं, पत्रचतुष्टयात्मकम् । चसंज्ञकं मूलमात्रम्, जैनाचार्य श्रीविजयवीरसूरीश्वराणां संबन्धि, प्राचीनगूर्जरभाषानुवादसहितम्, १६ पत्रात्मकम् । एतेषां षण्णामादर्शपुस्तकानां साहाय्येन विहिते ग्रन्थस्यास्य संपादने साहजिकभ्रमवशाज्जाताः स्खलनाः क्षमितुं पाठकान् सानुनयं प्रार्थये । - हरगोविन्दः

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 362