Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 12
________________ प्रस्तावना ] “यन्नाममात्रवशतोऽपि शरीरभाजां नश्यन्ति सामजघटा इव दुष्कृतौघाः । पादाग्रलाञ्छनमृगेन्द्रभुवा भियेव देवः स वः शिवसुखानि तनोतु वीरः ॥१॥ विस्तीर्णोऽयं क्षितिरुह इव श्लाघ्यमूलप्रतिष्ठः, प्राग्वाटाख्यो गरिमगुणवानन्वयोऽस्ति प्रधानः । लक्ष्मी यस्मिन् नवकिसलय श्रेणिशोभां बिभर्ति, ज्योत्स्नाकारा विकचकुसुमस्तोमसाम्यं च कीर्तिः ॥२॥ आद्यस्तत्रानवदद्यश्रीः सीदः श्रीद इवाभवत् । विश्राणनेन यश्चित्रं तत्याज न कुलीनताम् ॥३॥ वीरदेव्यभिधया शुभलीला तस्य शीलपरिपालनशीला । देहिनीव कमला विमलाऽभूद् गेहिनी सुकृतनिर्मलबुद्धेः ||४|| चन्द्र इव पूर्णदेवः सुतस्तयोः सुगुणकिरणसंपूर्णः । दोषाश्रितो न चित्रं कलङ्कितां न भजते यस्तु ॥५॥ लोकोपकारकरणाद् विजयाद्यसिंहसूरेरुपास्तिजननाज्जिनबिम्बक्लृप्तेः । पुत्रद्वयव्रतविधापनतश्च चक्रे यः सार्थकं द्रविणमायुरपि स्वकीयम् ॥६॥ तस्य च प्रियतमाऽजनि रम्या वाल्हिविः शशिसमुज्ज्वलशीला । वीतरागचरणार्चनचित्ता क्षेत्रसप्तकवितीर्णसुवित्ता ||७|| क्लृप्तोपतापनिधनं विधिनोपधानाभिख्यं तपः शिवसुखाय विधाय धैर्यात् । मालाधिरोपणमकारयदात्मनो या द्वेषद्विषो विजयसिंहगुरोः करेण ॥८॥ त्रपामणिक्षोणिरसावसूत सुतान् दिगीशान् स्फुटमष्टसंख्यान् । ये पुण्यकाष्ठाश्रितचेतसोऽपि चित्रं न संक्रन्दनयोगमापुः || ९ || भोगिभोगायितभुजस्तम्भः कुलगृहं श्रियः । आद्यस्तत्राभिराम श्रीर्ब्रह्मदेवोऽभवत् सुतः ॥ १०॥ [ ११ अभिरामगुणग्रामद्रुमारामवसुन्धरा । दयिता पोइणिस्तस्य बभूव प्रियसंवरा ॥११॥ वासनावासितस्वान्तश्चन्द्रावत्यां महत्तमे । यश्चैत्ये कारयामास बिम्बं वीरजिनेशितुः ॥ १२॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 362