Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 6
________________ उपक्रमः विशेषाव कोट्याचार्य वृत्ती M६॥ ॥६॥ CARRORECASSAGA4% विशेषावश्यकभाष्यस्य प्रागजातमुन्मुद्रणं श्रीयशोविजयग्रन्थावल्या, परं तद्विवरण श्रीमलधारीयं वैक्रमीयद्वादशशताब्दीसत्कमेतत्त्वतीय प्राचीनमित्यायासितमेतन्मुद्रणे, किंच तदुन्मुद्रणे यानि चतुर्दशाधिकानि सप्तशतानि नाथानामतिदिष्टानि तानि न मुद्रितानि, अब तु द्वादशवक्रमीयशताब्दीयादर्शानुसारेण ताम्यपि यथायथं मुद्रितानि. १ मुद्रिते हि विशेषावश्यके व्यधिकद्वात्रिंशच्छतानि गाथानां मुद्रितानि, परं द्वादशशताब्दीये विशेषावश्यकादर्श पत्रिंशदधिक त्रिचत्वारिंशद्गाथाशतानि दृश्यन्ते, परं सप्तदशाधिकानि त्रिचत्वारिंशच्छतानि गाथानां मलधारीयवृत्त्यनुसारेण स्युरेव, यत आहुः श्रीहेमचन्द्राः स्ववृत्तिप्रान्ते-“पूर्व चाध्यवसानपर्यन्तव्याख्यातगाथानां २८०३ उभयं व्याख्यातगाथाना ३६०३, शेषाणि तु चतुर्दशाधिकसप्तशतान्यतिदेशेनैव गतानि, न तु व्याख्यातानीति नेह गणितानि", एतेन वचनेनैव सप्तदशाधिकत्रिचत्वारिशच्छतानां गाथानां भवितव्य. मेवात्र, तथा च श्रीहेमचन्द्राभिप्रायेणेकोनविंशतिर्गाथा अधिका अत्र, यद्यपि श्रीहेमसूरिभिरतिदिष्टानां गाथानां बहुषु स्थानेषु निर्दिष्टा संख्या तथापि क्वचित् क्वचिन्नापि निर्दिया, यथा१५४८ 'इत ऊर्ध्व पंथ किर देसित्ता' इत्यादिका सर्वाऽपि निर्गमवक्तव्यता सूत्रसिद्धव, यच्चेह दुरवगमं तन्मूलावश्यकविवरणादवगन्तव्यं, तावद् यावत् प्रथमगणधरवक्तव्यतार्या भाण्यं (१५५७-२०२६) ३३६३ 'करणे भए य अंते' इत्यादिगाथायाः समनन्तरं 'नाम ठवणा दविप' इत्यादि बाह्नयो गाथा नियुक्तौ दृश्यन्ते । ३३९५ 'उप्पण्णाणुप्पन्नं कयाकयं इत्थ जह नमोकारे' इत्यादिनियुक्तिगाथानामग्रहणे कारणं पूर्वोक्तमेव द्रष्टव्यं, एवमुत्तरत्रापि । पषु न निर्दिष्टा संख्या, निम्नलिखितेषु च निर्दिष्टा संख्या२७६० सांप्रतं कथं सामायिकं लभ्यते इति द्वारे महाकष्टलभ्ये तल्लाभक्रमं दर्शयन्नाह-'माणुस्स' इत्यादिकाः 'अम्भुट्ठाणे विणए' इति पर्यन्ता अष्टाविंशतिगाथाः, पताश्च पाठसिद्धा एव, क्वचिद् वैषम्यसंभवे मूलावश्यकटीकातो बोद्धव्याः (३२६५-३२९८) २७९९ 'निक्खंतो हत्थिसीसाओ' इत्यादिभ्यः ‘पञ्चक्खं दळूण' इत्यादिगाथापर्यन्ताभ्यः सप्तदशगाथाभ्यो मूलावश्यकटीकासहिताभ्यो मन्तव्यः (३३३३-३३४९)

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 496