Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 13
________________ विशेषाव कोट्याचार्य वृत्तौ ॥५०५।। द्वितीयगाथापादेकदेशस्तूपसंहारार्थो, यदेवं तत्कर्मेति, तत्रैतत्स्याद् अफलत्वगमकोऽप्ययं हेतुः कृष्यादिक्रियान्तरव्यभिचारदर्शनात् तच्च न, फलवच्चे सति तदारम्भप्रवृत्तेः, अपिच-तत्राज्ञानिनो व्यभिचारो दृश्यते, स च दानादिक्रियास्वपि तुल्य एवेत्यदोषः । तत्रैत|त्स्यात्-चेतनक्रियारूपत्वाख्यो हि हेतुर्दृष्टफलास्वेव क्रियासु प्रवर्त्तते इत्यतो दानादिक्रिया अपि दृष्टमनःप्रसादमात्रफलाः सेत्स्यन्ती| तीष्टविपर्ययसाधनाद्विरुद्ध इति, आह च-तं चियेत्यादि । यदि बुद्धिर्भवतः - तदेवानुभविकं मनःप्रसादादिमात्रं दानक्रियायाः फलं, नान्यद् अदृष्टमिति । तो - 'किरिये त्यादि ॥ क्रियासामान्यात् कारणाद् यत्फलमस्या अपि दानक्रियाजन्यमनःप्रसादक्रियायास्तन्मम कर्म मतमिति न विरुद्धः, यत्किविशिष्टमित्यत आह- 'तस्स' त्ति तस्य कर्मणः सुखदुःखपरिणामरूपं यतः - यस्मात् फलं भूयो भूयोऽभिजायते ततस्तददृष्टं कर्मेति, स्थापना - दानक्रिया, मनःप्रसादक्रिया, ततः कर्म, आह-यद्येवं ततो यदुक्तं अनन्तरगाथायामुपसंहरता 'दानादिफलं' ति, यच्च दानादिफलं तत्कर्मेति तद्वयाहन्यते, व्यवहितत्वात्, उच्यते, तन्न, कुतः ? कार्ये कारणोपचाराददोष | इति गाथार्थः || २०९४-९५ ।। पराभिप्रायमाह - 'होज्जे 'त्यादि ॥ अक्षरघटना - 'होज्ज जइ बुद्धि' त्ति भवेद् यदि बुद्धिर्भवतो यदुत 'मनोवृत्तेः' मनःप्रसादक्रियाया दानादिक्रियैव फलं, परावृच्येति शेषः, ततश्चादृष्टफलाभाव इत्यभिप्रायः, कार्यमेव स्वकारणस्य कारमिति भावना, उच्यते - तन, निमित्तत्वाद् घटवत्पिण्डस्य, यद्यस्य निमित्तं न तत्तस्यैव फलं यथा मृत्पिण्डः कुम्भस्य, तथा च दानक्रियेति तत्फलं नासाविति, नैमित्तिकं तूपलभ्यते, पिण्डस्य घटवत्, तस्मात्क्रियाफलभावतोऽस्तीत्यादि प्रतिष्ठितम् ॥२०९६ ॥ अथ स दृष्टान्तच्छलितमतिराह - ' एवंपी' त्यादि । एवमपि क्रिया दानरूपा मनःप्रसादरूपा वा दृष्टफलदेव-प्रसिद्धफलसाधिकैव, एकदा मनःप्रसादादेव तीव्रतीव्रतरमनः प्रसादमात्रोत्पत्तिः, अनभिमतप्रतिषेधमाह - 'न कर्मफला' न कर्मजनिका प्रसक्ता तव, न %%%%% क्रियाया अष्टफलता ॥५०५॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 496