Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव कोट्याचार्य
वृत्ती
॥५०३।।
पायं च जीवलोगो वह विट्ठप्फलासु किरियासु । अघिटकलासु पुण वह नासंखभागोवि ॥२०९८॥
क्रियायासोम्म! जउचिय जीवा पायं दिट्ठप्फलासु वहति । अहिटफलाओऽवि हु ताओ पडिवज तेणेव ॥२०९९॥
अदृष्टफलता इहरा अदिहरहिया सव्वे मुच्चेज ते अपयत्तेणं । अहिट्ठारंभो चेव किलेसबहुलो हवेजाहि ॥२१००॥ जमणिट्ठभोगभाजो बहुतरगा जं च नेह मइपुव्वं । अहिट्ठाणिट्ठफलं कोइवि किरियं समारभइ ॥२१०१॥ तेण पडिवज किरिया अघिद्वेगंतियप्फला सव्वा । दिट्ठाणेगंतफला सावि अदिट्ठाणुभावेण ॥२१०२॥
॥५०३|| अहवा फलाउ कम्मं कन्जत्तणओ पसाहियं पुवं । परमाणवो घडस्स व किरियाण तयं फलं भिन्नं ॥२१०३॥
"किं मन्ने'इत्यादि ।। 'कम्मे इत्यादि ॥ आयुष्मन् अग्निभूते ! क्रियत इति कर्म-ज्ञानावरणादिपरमाणुसङ्घातरूपं वस्तु तस्मिन् | कर्मणि 'तव सन्देहः'तव संशयः, कुतः?, विरुद्धवेदपदद्वयार्थप्रतिभासात् , तथा च-"पुरुष एवेदं ग्नि सर्व यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नजति यद् दूरे यदन्तिके यदंतरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः" इति, तथा 'स वैसे अयं आत्मा पुनः पुने" त्येवमादि, अतः कर्मासंभावयन् संभावयंश्च संशेते भवानिति ज्ञातस्ते संशयः। तथा युक्तितश्च न बुध्यसे, 'मन्नसी' त्यादि । तत्कर्म त्वं मन्यसे ज्ञानगोचरातीतं सकलप्रमाणाविषयं, न तावत्तत्र प्रत्यक्षं व्याप्रियते, अतीन्द्रियत्वात्तस्येत्येवमादि प्राग्वदनुसरणीयं, तदायुष्मन् ! मैवं परिमंस्थाः, मत्प्रत्यक्षत्वान, भवतस्तु तत्कर्मानुमानसाधनं, यत् किंविशिष्टमत आह-यस्यानुभूत्यात्मकं फलमिति पिण्डार्थः, न च यदन्यप्रत्यक्षं तेनान्याप्रत्यक्षत्वे(ना)ऽपि न भवितव्यं, नहि सिंहो नास्ति-अस्त्येवाप्तवचनसिद्धत्वात् , अतोऽस्मत्प्रत्यक्षं कर्म सर्वप्रत्यक्षत्वाद् भवद्विवक्षितज्ञानप्रवाहवत् , तत्रैतत्स्याद्-असिद्धो हेतुः, असिद्धेन च भवत्सर्वप्रत्यक्षत्वेन
OMEBACCACANCE
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 496