Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 10
________________ ॥२०॥ विशेषाव०४ 'को' इत्यादि पच्छदं, को जानाति कथमेतद् वृत्तं वादस्थानकं ?, इदानीं वाता 'से' तस्य ?, एतदुक्तं भवति-मुग्धसुरासुरनरेन्द्र हाणाया सेवादुर्ललितस्येदानी मयि गते सति वार्ता भविष्यतीति गाथार्थः ॥२०८६॥ न छलादिना जितोऽस्मत्पुरत एव वृत्तत्वाद्, अदृष्टफलता वृत्तौ आः क्षुद्राः ! 'सो पक्खंतर' मित्यादि । गर्जित्वा प्राप्तो 'जिनसकाशं' भगवत्पादारविन्दसंनिधान, तत्य य दट्ठण सुरासुरिंदकरधरियचामरुक्खेवं । वीरस्स रूवं तवं ख(वीरसरूवं तं तक्ख)णेग गलिओऽभिमाणो से ॥१॥" अत्रान्तरे-आभट्ठो ये त्यादि, ॥५०२॥ | व्याख्यातार्था ॥ हे अग्रिभूते! स्वागतं, इत्यादिचर्चः प्राग्वत् 'जाव पुणो भणियो' किमत आह| किं मन्ने अस्थि कम्मं उयाहु नत्थिति संसओ तुझं । वेयपयाण य अत्थंन याणसी तेसिमो अत्थो॥ कम्मे तुह संदेहो मन्नसि तं नाणगोयराईयं । तुह तमणुमाणसाहणमणुभूइमयं फलं जस्स ॥२०९०॥ अत्थि सुहदुक्खहेऊ कजाओ बीयमंकुरस्सेव । सो दिट्ठो चेव मई वभिचाराओ न तं जुत्तं ॥२०९१॥ जो तुल्लसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम घडो! व्व हेऊ य से कम्मं ॥२९९२॥ बालसरीरं देहतरपुव्वं इंदियाइमत्ताओ। जह बालदेहपुब्बो जुवदेहो पुव्वमिह कम्मं ॥२०९३॥ किरियाफलभावाओ दाणाईणं फलं किसीए व्व । तं चिय दाणाइफलं मणप्पसायाइ जइ बुद्धी ॥२०९४॥ किरियासामण्णाओ जं फलमस्सावितं मयं कम्मं । तस्स परिणामरूवं सुहदुक्खफलं जओ भुज्जो॥२०१५॥ होज मणोवित्तीए दाणाइकिएव जइ फलं बुद्धी । तं न निमित्तत्ताओ पिंडो व्व घडस्स विन्नेओ ॥२०९६॥ एवंपि दिट्ठफलया किरियान कम्मष्फला पसत्ता ते। सातम्मत्तफल चिय जहमसफलो पसुविणासो॥२०९७॥ WRENCCCCCCCCCIENCE

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 496