Book Title: Visheshavashyak Bhashyam Uttararddh Author(s): Jinbhadra Gani Kshamashraman Publisher: Rushabhdev Keshrimal Shwetambar Samstha View full book textPage 9
________________ अथ द्वितीयो गणधरः विशेषाव कोव्याचार्य वृत्ती अग्निभृतिगणधरः ॥५०॥ ॥५०॥ तं पव्वइ सोउं बीओ आगच्छइ अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ताण तं समणं ॥२०८५॥ छलिओ छलाइणा सो मण्णे माइंदजालि(ल)ओवावि । को जाणइ कह वत्तं एत्ताहे वहमाणी से ॥२०८६॥ सो पक्खंतरमेगंपि जाइ जइ मे तओ मि तस्सेव। सीसत्तं होज गओ वोत्तु पत्तो जिणसगासे ॥२९८७॥ आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णूसव्वदरिसीणं ॥२०८८॥:: 'त' मित्यादि । 'तं' इन्द्रभृतिमुपाध्यायं 'प्रवजितं' भगवता प्रव्रज्यां ग्राहितं 'श्रुत्वा' आकर्ण्य तस्माद् यज्ञेपाटात 'द्वितीयः' अग्निभूतिर्नामोपाध्यायः 'आगच्छति' एति, किं श्रद्धया यस्यासौ शिष्यत्वमुपागतः सोऽभिगमणवन्दणणमंसणेहिं तिविहेणं पुज्जोत्ति ?, नेत्याह-'अमर्षेण' अक्षान्त्या, किं ब्रुवन् ? इत्यत आह-भो भो ब्राह्मगवराः ! किमेवमाकुलीभवथ ? 'वजामि' गच्छामि 'ण'मित्यलंकारार्थः आनयाम्यात्मीयभ्रातरं, तं श्रमणं पराजित्येति गाथार्थः ॥२०८५।। किं ब्रुथ ? दुर्जयोऽसौ, इन्द्रभूतेगुरुत्वात, आः पक्षपातनश्वराः ? 'छलितों' इत्यादि ॥ अथवाऽहो ब्राह्मणाः ! असौ दुर्जयो जितेन्द्रभूतित्वादिति, तन्न, यतः 'छलित' भ्रामितः 'छलादिना' छलजातिनिग्रहस्थानग्रहणनिपुणेन स इत्यसाविन्द्रभूतिरित्यहं मन्ये, अन्यथा कस्तस्य वालाग्रमप्यवनामयितुं शक्तो ?, नासौ केनचिजीयते, महामतित्वाद् अहमिव, सवैलक्ष्यमात्मगतं मन्ये मायेन्द्रजालतो वा, किमस्माकमधुना भाग्यक्षयः संवृत्तो ? येनेन्द्रजालिकैरपि छाया खण्डितेति, श्रूयते च महतोऽप्यणीयसा परिभूतिर्ब्रह्मदत्तस्येव, प्रकाश-अथवा SUGOISSAISANGPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 496