Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य वृसौ
||५०७ ||
| तेन सौम्य ! प्रतिपद्यस्व सर्वाः क्रियाः संसारिणः सर्वस्यादृष्टैकान्तिकफलाः दृष्टे त्वनैकान्तिकफलाः, असावपि दृष्टेऽनैकान्तिकफला अ|दृष्टसंस्कारादेव, अन्यथा समानमीहमानयोरेकस्य वैधुर्यमयुक्तरूपं न स्यादिति गाथार्थः ॥ २१०१ -२ ॥ ' अहवेत्यादि । अथवा पूर्वमेवा| स्माभिः 'फलाउ' चि तुल्यसाधन प्रवृत्तयोः फलविशेषोपलब्धौ सत्यामिति यदुक्तं भवति, केन हेतुनेत्याह - कार्यत्वादित्यनेन, किंवदित्याह - घट परमाणुवत्, 'किरियाण तयं फलं भिण्णं' ति अतस्तदेवेह फलं भिन्नमनुमेयं, कासां १ - 'क्रियाणां दानादिव्यापाराणामित्यतोऽस्ति कर्मेति गाथार्थः || २१०३ ||
आह मणुमुत्तमेवं मुक्तं चिय कज्जमुत्तिमत्ताओ । इह जह मुत्तत्तणओ घडस्स परमाणवो मुत्ता ॥२१०४॥ तह सुहसंवित्तीओ सम्बन्धे वेयणुब्भवाओ य । बज्झबलाहाणाओ परिणामाओ य विष्णेयं ॥ २१०५॥ आहार इवानल इव घडुव्व नेहाइकयबलाहाणो । खीरमिवोदाहरणाई कम्मरूवित्तगमगाईं ॥ २१०६॥ अह मयमसिद्धमेयं परिणामाउत्ति सोऽवि कज्जाओ । सिद्धो परिणामो से दहिपरिणामादिव पयस्स ॥२१०७॥
‘आहे’त्यादि ॥ नन्वेवं मूर्त्त कर्म प्राप्तं, कार्यमूर्त्तत्वात्, मृत्पिण्डवत्, तथा च कर्मकार्या देहादयो मूर्त्तास्तदपि मूर्त्तमिति ध|र्मिस्वरूपविपरीतसाधनो नाम विरुद्ध इति, उच्यते, सौम्य ! " महता सुप्रयत्नेन, सन्नद्धैर्गजवाजिभिः । यदस्माभिरनुष्ठेयं, गन्धर्वैस्त| दनुष्ठितम् ||१||" 'मुत्तं चियेत्यादि स्पष्टम्, प्रयोगः - मूर्तिमत्कर्म कार्यमूर्त्तत्वादणुत्रद्, व्यतिरेकेग विज्ञानकारणमात्मा, आह - एवं घटोऽप्यमूर्ती विज्ञानकारणत्वात् आत्मवदित्यसिद्धो व्यतिरेकः, न, निमित्तकारणप्रतिषेधद्वारेण समवायिकारणस्यैव विवक्षितत्वात्, जीव| कर्मणोर्भेदोपचारात्, व्यतिरेकसिद्धावप्यपरं रन्ध्रमिति चेत्, तथाहि-अमूर्त कर्म सुखाद्यनुभूतेर मूर्त्तत्वात् न च मूर्त्तादमूर्त्तमिति, विरोधाद्,
कर्मणो
मूर्त्तत्वं
॥५०७ ॥
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 496