Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 14
________________ KON विशेषाव कोव्याचार्य वृत्ती ॥५०६॥ कर्मफला भविष्यतीत्यभिप्रायः, किं कारणमित्याह-यतः 'सा' दानक्रिया 'तन्मात्रफलैव' व्यावर्णितफलप्रसाधिकैवावसितप्रयो क्रियायाजनत्वात् , अत्राथें दृष्टान्तमाह-'जहे'त्यादि, यथा हि पशुविनाशनक्रिया मांसभक्षगार्थमेवारभ्यते, न धर्मार्थ, अतश्च तस्या- * अदृष्टफलता स्तन्मात्रमेव फलं, न तु धर्म इति, दानक्रियाऽपीति, कुतः , कर्मावसर इति गाथार्थः ॥ २०९७ ॥ तथा-'पायं चे' त्यादि ॥ प्रायश्च प्राणिनो दृष्टफलासु क्रियास्वनुप्रवर्त्तमाना दृश्यन्ते, स्ववृत्तिमात्रार्थ, अदृष्टफलासु तु दानक्रियासु प्रवर्तते ॥५०६॥ | असङ्ख्येयभागोऽपि न, हिंसादीनां चानिष्टक्रियाणामुक्तेनोदाहरणेनादृष्टफलाभावाद्दानादिक्रियाणामप्यदृष्टफलाभावान्मुने ! कुतः । | कर्मेति गाथार्थः ॥२०९८।। भगवानाह–'सोम्मेत्यादि । यत एवानुष्ठातारः प्रायो दृष्टफलासु क्रियासु अनुवर्तन्ते 'तेणेव' त्ति | अत एव कारणात् ता दृष्टफलाः खल्वदृष्टफला अपि, एतदुक्तं भवति-यावती काचित्क्रिया सा सर्वा दृष्टादृष्टफलाः, दृष्टफलायामेव तुल्यसाधनप्रवृत्तयोर्द्वयोः कृषीवलयोविसंवाददर्शनाद् , अत एता अप्यदृष्टफलाः, संसारवैचित्र्यान्यथानुपपत्तेः ॥ 'इहरा इत्यादि । | 'इतरथा' भवन्मतेन सत्येव कृष्यादिक्रियाणां दृष्टमात्रफलत्वे सर्वे तदनुष्ठातारो देहात्ययेऽयत्नेन मुच्येरन् अदृष्टरहितत्वात् अग्र-17 भवरहितत्वात् , ततश्चादृष्टारम्भ एव क्लेशबहुलो भवेत् , अदृष्टार्थारम्भिण एव जन्मजरामरणानि प्राप्नुयुः, तथाहि-इहेष्ट क्रियानुष्ठातार | उत्तरस्मिन् जन्मनि तद्विपाकमनुभवन्तः सन्तस्तत्प्रचोदिताः पुनरपीष्टास्वेव क्रियासु प्रवर्त्तन्ते, ततस्तत्फलानुभूतिः, पुनस्तदनुष्ठानं,8 एवमनन्तसन्ततिमयस्तेषामेव संसारः स्यादिति गाथार्थः ॥२१००॥ यद्यनिष्टक्रियानुष्ठातारो मुच्येरबितरे त्वनन्तसंसारभाजः स्युस्त-12 | तो न काचिन्मे बाधेति, मैवं प्रतिमस्थाः, किमित्यत आह-'ज'मित्यादि । यस्मादिह काक्वा अनिष्टभोगभाजो बहुतरास्तद्विपरीतास्तु कतिपये, यस्माच्च नेह कश्चिदपि 'मतिपूर्व'बुद्धिपूर्व अदृष्टानिष्टफलां क्रियां समारभते, येनैवं तेन किमत आह-'तेणे'त्यादि। ACCURRC

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 496