Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 2
________________ विषयानु कोव्याचायीय विशेपावश्यके RE // 2 // 299 भीकोव्यापायकृतविवरणोपेतस्य श्रीविशेषावश्यकस्य विषयानुक्रमः / पृष्ठांकः गाथांकः पृष्ठांकः गाथांकः १पीठिका 81 अवाहद्वविध्य 203 4 फलादीनि 9 द्वाराणि 2 84 प्राप्याप्राप्यकारिता 249 6 फलद्वारं . 101 प्रतिबोधकमल्लकाष्टान्ती 265 6 योगद्वारं, प्रव्रज्यादिक्रमः, नमस्कारमादिः 11 108 सामान्यविशेषग्रहणवादः 295 10 मगले हेतुभेदाः अनवस्थाकारणं अर्थानान्तरता 118 रावग्रहादीनां क्रमसिद्धिः शब्दार्थः निक्षेपाः द्रव्ये पकानेकपर्चा निक्षेपाणां 119 श्रताश्रुतनिश्रित मेदाः पार्थक्यमैक्यं च द्रव्यपर्यायााँच 12-78 121 बहुबहुतरादिविचारः 307 37 पंचशानानि तेषां शब्दार्थः 79-84 क्रमसिद्धिः 88 122 अवग्रहसंशययोनिता सम्यग्मिथ्याथ्योशोनाक्षाने 331 40 प्रत्यक्षपरोक्षताविभागः 129 अपग्रहादीनां कालमानं 40 मतिश्रुतयोभिन्नत्वं 116 130 शब्दादीनां स्पृष्टतादीनि इन्द्रियविषयमानं 52 सोइंदियोषलद्धीति केई बुद्धिद्दिटेन्तिपूर्वगतगाथार्थ:१३९ 136 मिश्रशब्दभवणादि, भाषाग्रहणनिसर्गों षट्स्थानपतितता 146 बल्कशुंबाक्षरानक्षर 144 शरीराणि, भाषामेदाः 378 मूकेतरविचारः 147 भाषाया म्याप्तिः, जैनसमुद्घातः 395 75 अवप्रहाचा मेदाः संशयस्येहातानिरासा मेदचतुष्टयं 192 152 ईहादय एकार्थाः 401 SHOSHIHIRIS HIGHLIG RECEKANAGARSHAK 306 373

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 504