Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 11
________________ विशेषाव कोव्याचार्य वृत्तौ ध्येता // 7 // जोइस वेमाणी" इत्येवमाद्यविशिष्टचतुर्विशतिदण्डकस्थोऽपि भवतीत्याह-'मोक्षमार्गाभिलाषिणो' निर्विण्णसंसारमपञ्चायेत्यर्थः,अथवा भन्योऽनन्तवनस्पत्यादिरपि स्यात् अत आह-मोक्षमार्गाभिलाषिणः संजिन इत्युक्तं भवति, स चाविशिष्टोऽपि स्यादत आह-स्थितः भव्यादिर| परिणतः कर्तव्यतया गुरूपदेशो यस्य स तथोच्यते, तस्मै गुणवदाचार्यकृतोपदेशायेत्यभिप्रायः। आदौं' प्रथमं शेषाध्यिनाध्यापनकाले द योग्य-प्रायोग्यं, उचितत्वादिति भावना। 'इणं'ति इदं सूत्ररूपमावश्यकमिति सम्बन्धः। कस्येव किमित्याह-बालस्य वाऽऽहारं-नव | अर्थक्रमः नीतादिं मातापितराविति गम्यते, तथा ग्लानस्येवाहारं पेयादि भिषग्वरा इति गम्यते // 4 // किंविशिष्टाय भव्याय ? इत्यत आह___ कयपंचनमोक्कारस्स दिन्ति सामाइयाइयं विहिणा / आवासयमायरिया कमेण तो सेसयसुयंपि // 5 // | // 7 // 'कृतपञ्चनमस्काराय' उपहितपश्चनमस्कारमङ्गलाय, 'दंतित्ति ददति, किंविशिष्टं सूत्ररूपमावश्यकमित्यत आह-'सामाइयाइयं' सामायिकमादिर्यस्य तत् सामायिकादिकं, संज्ञायां कन्, कथं ददतीत्याह-'विधिना प्रशस्तद्रव्यक्षेत्रकालभावलक्षणेन प्रशस्तदिगभिमुखाय वेति, के अत आह-'आचार्याः' धर्माचार्यादयः, तथा च-"पंचविहे आयरिए पन्नत्ते, तंजहा-धम्मायरिए पव्वावणायरिए उवद्रावणा वायणा वक्खाणायरिए" तत ऊर्ध्वमस्मै किं न किश्चिद्ददतीत्याह-क्रमेण ततः शेषकमपि श्रुतमाचारादि तावद्यायत्समस्तश्रतोदधेः परं पारंगत इति गाथाद्वयार्थः // 5 // एवं तावत्सूत्रप्रदानक्रममभिधायाधुनाऽर्थप्रदानक्रममभिघित्सुराह तेणेव याणुओगं कमेण तेणेव याहिगारोऽयं / जेण विणेयहियत्थाय थेरकप्पक्कमो एसो॥६॥ तेनैव-पञ्चनमस्कारपूर्वात् तत्तत्सूत्रप्रदानलक्षणेन क्रमेण, किं?, अनुयोग-सूत्रार्थान्वारव्यानं, भव्यायाचार्या ददतीति वर्त्तते / ननु चानयोः क्रमयोः कतमेनाधुनाऽधिकारः' इत्यत आह-तेनैवच-अनेनैवच, अनुयोगक्रमेणेत्युक्तं भवति, अधिकारः-अधिकृतं, 'अय' ROCARRCRACK

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 504