Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________ आवश्यकानुयोगे हेतुः आदिता च ख्यफलसद्भावाद, तथा चाहविशेषाव: नाणकिरियाहिं मोक्खो तम्मयमावस्सयं जओ तेणं। तव्वक्खाणारम्भो कारणओ कजसिद्धित्ति // 3 // कोव्याचार्य 'जाणकिरियाहिं' इत्यादि,ज्ञातिः-ज्ञानं,यथावस्थितपदार्थस्वरूपावभासनमिति भावः,करणं-क्रिया,यथाज्ञानमनुष्ठानमिति भावः, वृत्ती 8 शानं च क्रिया च ज्ञानक्रिये, ताभ्यां मोक्षः-अष्टप्रकारकर्मविच्युतिलक्षणो भावः साध्यते, दर्शनं तु ज्ञान एवान्तर्निहितत्वात् न भेदेनाभ्य॥६ // धायि। आह-किमयमाभ्यां भवन्नावश्यकव्याख्यानारम्भाद् भवति येन हेतुरसिद्धः स्यादिति, एवमित्युच्यते, कस्मादित्यत आह-तन्मयं' ज्ञानक्रियामयं आवश्यक प्राग्निरूपितशब्दार्थ 'यतो' यस्मात् कारणात् तेणं'ति तेन कारणेन तद्व्याख्यानारम्भः ज्ञानक्रियात्मकावश्यकानुयोगव्याख्यानारम्भः,कुतः १,एतद्भावभावित्वात् ज्ञानक्रिययोः,ज्ञानिक्रियाभावभावित्वाच्च मोक्षस्येति, तस्मान्मोक्षार्थिनेदानीं भम्भामाहत्य संसदि आवश्यकानुयोगः कार्यः, शास्त्रात्तद्, आह च-कारणओ कजसिद्धि'त्ति काक्वा कारणात् कार्यसिद्धिरितिकृत्वा, अत्र च (कारण)कारणे कारणोपचारः स्वकारणजन्यत्वेऽपि परमार्थतस्तत्कार्यत्वात् , नारकदेवावधाविव, अन्यथा वा कथञ्चिद् व्याख्येयं, विश्वतोमुखत्वाद् भाष्यकृद्वचनस्य, अन्यथा यतः कुतश्चिद् यत्किञ्चिदुत्पद्यतेति विश्वमदरिद्धं स्यात्, मृत्पिण्डादपि कटककेयूरमणिमाषिक्यकुण्डलायुत्पत्तेः, अतः स्थितमेतत्-हेतोरसिद्धेः फलवानेष इति गाथार्थः // 3 // द्वारम् // अथ योगद्वाराभिधित्सयाऽऽह भव्वस्स मोक्खमग्गाहिलासिणो ठियगुरूवएसस्स / आईए जोग्गमिणं बालगिलाणस्स वाहारं // 4 // 6 तत्रेहानादिपारिणामिकमव्यभावयुक्तः सत्चविशेषो भव्य उच्यते, भव्यो योग्यो दलमिति पर्यायाः, तस्य भव्यस्य, इयं च | षष्टी चतुर्थ्यर्थे द्रष्टव्या, तथा प्रक्रमाद्, तत्र चैवं मवति-मव्याय, स च "नेरइयासुरएगिदिविगलपश्चिदिया तिरिक्खा य / मणुया वंतर
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 504