Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________ मंगलचर्चा // 12 // 4+4+ विशेषाव न्मंगलमपि सन्मंगलं न भवति, तद्यथा शास्त्रं, अन्यमंगलशून्यं च शास्त्रमंगलं, तस्मादिदं मंगलमपि सन्मंगल न भवतीति स्थितं, ततः कोट्याचार्या किमनिष्टमत आह-'अमंगलत्ता वत्ति त्रैलोक्येऽपि सकलमंगलाभाव इत्यर्थः,अन्यमंगलशून्यत्वात्, तत्वे च मंगलस्याप्यमंगलत्वादम वृत्तौ / गले च मंगलाभावात् ,अथवा अमंगलता वा,'न मंगल'मिति कृत्वा नैवमारब्धव्यमिति, अथवा मंगलकरणाच्छास्त्रं न मंगलमित्येको दोषः, // 12 // | अथवेह मंगलात्मकस्यापि मंगलमतोऽनवस्था, न चेदियमिष्यते स्वषचनमामाण्यतया शास्त्रमंगलस्यान्यस्य वा क्वचित् स्वत एव मंगलत्वप्रतिष्ठानादिति, हन्त प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः ? इति वाच्यं, अथेदानीमाद्यो दोषो निगम्यते-न चेदनवस्थाऽभी-1 या क्रियते ततः स्थितमेतत्-न मंगल शास्त्रमिति सामर्थ्याद् गम्यते, स्वतोऽमंगलरूपत्वाद, मंगलान्मंगलीभवमानत्वाद, अथेष्यतेऽनवस्था सतत इदमपरमाह-अमंगलता वा अपरस्याभावे पौरस्त्याभावात् तावद्यावच्छास्त्रमंगलाभावे शास्त्रस्यामावादिति चोदकगाथार्थः // 15 // अोच्यते-सर्वमेतदाकाशरोमन्थनं, तथा चाभ्यपायि-"नामंगलत्वं शास्त्रस्य, नानवस्थापि बुध्यते / न चापि मंगलस्योक्तिनिष्फलेत्येतदाह च // 1 // " "सत्थेऽस्थन्तरभूयम्मि मंगले होज कप्पणा एसा / सत्यम्मि मंगले किं अमंगलं काऽणवत्था वा ? // 16 // काक्वा 'सत्थेऽत्यंतरभूतमि मंगले होज कप्पणा परिकप्पणा एसा' यदुत मङ्गलकरणादित्येवमादि, अत्र भवतो वयमयि सहाया | इत्यभिप्रायः, शेषस्त्वत्र चर्चः स्वयमेव कार्यः, नतु क्रियते ग्रन्थविस्तरभयादिति / अथवा शास्त्रान्तरभूते मङ्गलेऽभ्युपगम्यमाने सत्यस्माभिः 'होज कप्पणा एसति स्यादियं कल्पना-युज्यतेयं परिकल्पना भवतो यदुत मंगलकरणादित्येवमादि, यावता 'सत्थंमी'त्यादि, शास्त्रस्य मंगलस्वभावत्वे सति मंगलोपादाने च शास्त्रानान्तरे सतीति भावनीयं, 'किं अमंगलं ति किं तदमंगलं? CACAUSE415204 + 4+4+4+43
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 504