Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________ विशेषावक कोट्याचार्य वृत्ती // 13 // ACCOOLCANONLY यदेवानांप्रियेणोत्प्रेक्षितमिति प्रथमदोषपरिहारः / द्वितीयदोषपरिहारमाह-का वाऽनवस्था नाम, तृतीयदोषपरिहारस्तु मूलच्छेद मंगलतत्त्रएव, शास्त्रानान्तरभूतमंगलाभ्युपगमादिति,यद्येवं किं मंगलोपादानमिति चेत् , उच्यते-वक्ष्यति,मा त्वरिष्ठाः, 'सीसमइमंगलपरिग्ग-४ यसार्थकता हत्यमे तदभिहाण मिति वचनादिति गाथार्थः // साम्प्रतं साहाय्ये प्रतिपन्नेऽपि समर्थवादितया दुर्घटमपि पराभ्युपगम घटयनाह अत्यंतरेऽवि सइ मंगलम्मि नामंगलाऽणवत्थाओ। सपराणुग्गहकारिं पईव इव मंगलं जम्हा // 17 // // 13 // मंगलतियंतरालं न मंगलमिहत्थओ पसत्तं ते / जइवा सव्वं सत्थं मंगलमिह किं तियग्गहणं? // 18 // सत्थे तिहा विहत्ते तदन्तरालपरिकप्पणं कत्तो। सव्वं च निजरत्थं सत्थमओमंगलमजुत्तं // 19 // जह मंगल सयं चिय सत्थं तो किमिह मंगलग्गहणं। सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं // 20 // इह मंगलंपि मंगलबुद्धीए मंगलं जहा साहू / मंगलतियबुद्धिपरिग्गहेऽवि नणु कारणं भणि॥२१॥ अर्थान्तरेऽपि सति मङ्गले यस्यापि शास्त्रादर्थान्तरं मगलमित्युक्तं भवति नामङ्गलता शास्त्रस्य,नापि चानवस्था, कस्मादित्याहयस्माद् मङ्गलं स्वपरानुग्रहकारि, एतदुक्तं भवति-यथा मङ्गलमात्मनि मङ्गलपरिणामं करोत्येवं शास्त्रेऽपि मङ्गलपरिणामं कारयतीति | वक्ष्यमाणोऽभिप्रायः, पईव इवत्ति दृष्टान्तः, यथा हि प्रदीपः स्वात्मानं प्रकाशयति तथा गृहरन्ध्रान्तर्वर्चिघटपिटकपिठररथस्तम्भे| भादि च, न पुनरात्मनि प्रकाशयितव्येऽन्यत्प्रदीपान्तरमपेक्षते येनानवस्था स्यात्, न च लवणमलवणं सल्लवणीकरोति इत्यत्रापि विपर्यय इति भावनीयं, देशतो दृष्टान्ताभ्युपगमात्, अन्यथा 'आहरणे तसे तद्दोसे चेवुवन्नासे' इत्यादेनिविषयत्वं स्यात्, अत उच्यते-"तं मङ्गलमाईए मज्झे पज्जंतए य सत्यस्से"ति गाथार्थः // 17 / / अत्र पुनरप्याह चोदक:-'मंगले'त्यादि, मङ्गलस्य त्रयमादि *OEXPERASAASAS Styr
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 504