Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________ | मंगलत्रयं विशेषाव कोट्याचार्य वृत्ती // 11 // तं मंगलमाईए मज्झे पज्जन्तए य सत्थस्स। पढमं सत्थत्थाऽविग्घपारगमणाय निद्दिढे // 13 // तस्सेव य थेज्जत्थं मज्झिमयं अंतिमपि तस्सेव / अब्बोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स // 14 // तन्मङ्गलमादौ शास्त्रस्य क्रियते, तथा मध्ये पर्यवसाने चेति / एकैककरणप्रयोजनमाह-प्रथमं शास्त्रार्थाविघ्नपारगमनाय निर्दिष्ट| मिति गाथार्थः॥१३॥ तस्यैव-शास्त्रार्थस्य प्रथममङ्गलकरणप्रसादादविघ्नेन परं पारमुपागतस्य सतः स्थैर्यार्थ मध्यमं, निर्दिष्टमिति वर्त ते, तथाऽन्त्यमपि तस्यैव मध्यममङ्गलकरणात् तथाभूतस्य सतः अव्यवच्छित्तिनिमित्तं, कस्येत्याह-शिष्यप्रशिष्यादिवंशस्य, निर्दिष्टमिति | वर्तते, नात्मार्थमेव शास्त्रावगतिरिष्यत इति गाथार्थः॥१४॥ यदुक्तं 'तं मंगलमाईए' इत्यत्राह चोदकः मंगलकरणा सत्थं न मंगलं अहव मंगलस्सावि / मंगलमओऽणवत्था न मंगलममंगलत्ता वा // 15 // तत्र शास्यन्ते जीवादयोऽनेनेति शास्त्रं, तच्छास्त्रं धर्मित्वेनोपादीयते, न मंगलमिति साध्यो धर्मः, धर्मधर्मिसमुदायः पक्षः, | कुत इत्याह-मंगलकरणात् ,कोऽभिप्रायः १-मंगलकरणान्यथानुपपत्तेः, अमङ्गलाविनामृतत्वान्मंगलविधानस्येत्युक्तं भवति, एष एको दोषः, अथ द्वितीयदोषनिदानमाह-अथवा (च) मंगलस्यापि मंगलमुपादीयते, ततश्च नामंगलाविनाभृतमेव मंगलविधानमित्यत आह-'अतः एवं च सति-यदि मंगलाविनाभूतमेव मंगलविधानमिति भावना, अनवस्थानं अनाश्वासोऽविराम इतियावत, प्रयोगःशास्त्रमंगलं अन्यमंगलसहायं सदात्मकार्य करोतु मंगलत्वात् शास्त्रवत्, भवति च विशेषे पक्षीकृते सामान्य हेतुर्यथाऽनित्यो वर्णात्मकः शब्दः शब्दत्वान्मेषशब्दवत्, एवमन्यमंगलमपि मंगलत्वाच्छास्त्रमंगलवत् , एवमन्यदन्यन्मंगलमपि मंगलत्वाच्छास्त्रमंगलवदित्यनवस्था। अथैवमनिवारितप्रसराऽप्यापतन्तीयं नाभ्युपेयते ततस्तृतीयदोषमाह-'न मंगलं'ति न शास्त्रमंगलं मंगलं, प्रयोगः-यदन्यमंगलशून्यं त 405CARAKAKAL
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 504