Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 18
________________ विशेषाव० कोव्याचार्य वृत्ती // 14 // मध्यान्तमेदादिति समासः तस्यान्तरमिति विग्रहः तद् न मङ्गलम्, इह-अस्मिन् मङ्गलप्रघट्टे 'अर्थतः' अर्थगत्या 'पसत्तं प्रसक्तं मंगलतत्त्र'ते' तव सूरेः, किं कारणं !, मङ्गलेनाव्याप्तत्वादनभिमतशास्त्रान्तरवत्, इदं परिजिहीर्षोः सूरेर्मतमाशङ्कयाह-यदिवा-अथ चेदं विशेषेण यसार्थकता सर्व शास्त्रं मङ्गलमिह अतः किं तृतीयग्रहणं ? येनोच्यते 'तं मंगलमाईए' इत्येवमादि, अपान्तरालामङ्गलत्वं वा प्रतिपद्यस्व मङ्गलत्रयग्रहणं वा मा कृथा इति चोदकगाथार्थः॥१८॥ गुरुराह–'सत्थेत्यादि, शास्त्रे सम्पूर्णे मंगलात्मके बुद्ध्या त्रिधा 'विभक्ते' विच्छि- 4 // 14 // न्ने सति तदन्तरालपरिकल्पन' शास्त्रापान्तरालविभजनं कुतः? कस्मात् ? येन तदव्याप्तस्तत्रामंगलता स्यात् , ननु सुविवेचितवक्तारोधीधना भवन्ति, नहि धर्मिण्यसति धर्मा भवितुमर्हन्ति, प्रयोगः- यत्सम्पूर्ण त्रेधा विवक्ष्यते तस्यापान्तरालाभावः, तद्यथा मोदक | स्य, तथा च शास्त्रमिति तदसम्भवः, अतश्चापान्तरालद्वयासम्भवः, 'सव्वं चेत्यादि, पच्छदं कंठं, सर्व शास्त्रं मंगलं निर्जरार्थत्वात् तपोवदिति गाथार्थः // 19 // एवं तावच्चोद्यद्वयं परिहृतं, अथ यदुक्तं प्रथमं चोद्यं परिहरता 'सत्थम्मि मंगले किं अमंगलं'ति तदधिकत्याधुना विप्रतिपन्नमतिश्चोदक आह–'जईत्यादि, यदि मंगलं स्वत एव शास्त्रमिष्यते अनवस्थादिभयात् अतो किमिह-शास्त्रे मंगल-* ग्रहणं, येनोच्यते 'तं मंगलमाईए' इत्येवमादि', कं हि तत्तत्रोपादीयमानमतिशयमादत्त इत्युक्तं भवति, आचार्यः पश्चादर्धमाह-शिष्य|स्य मतिः शिष्यमतिः तस्या मंगलपरिग्रहः सोऽर्थो यस्याभिधानस्य तत्तथा शिष्यमतिमंगलपरिग्रहार्थमेव शिष्यमतिमंगलपरिग्रहार्थ मात्र, तदभिधान-मंगलाभिधानं, एतदुक्तं भवति-नार्थान्तरभूतमिदमुपादीयते, किन्तु मंगलमेतदित्येवं ज्ञाप्यते, मंगलरूपेऽप्यस्मिन् | तद्धिया खलु व्यवहरन्तं व्यवहारिणमिदं व्यवहारयति, कथं नु नामामुतो मंगलमिदमित्येवं शिष्योऽभिगृह्णीयाद् , अतो भिन्नमंगलोपादानमिति यावदिति गाथार्थः // 20 // किं मंगलमपि अतवुझ्या गृह्यमाणं मंगलकार्य न करोति', उच्यते, न करोति, तथा च GACASSECONOGRA

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 504