Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________ विशेषाव II मिति योऽयमस्माभिरधिक्रियते, सूत्राध्ययनकालस्यातिक्रान्तत्वात् , कुत एवमयं क्रमः / इत्यतं आह-येन कारणेन 'विनेयहितार्थाय र प्रवज्यादिकोव्वाचार्य शिष्यजनानुग्रहाय स्थविरा नाम गच्छवासिनस्तेषां कल्प:-आचरणविशेष इति स्थविरकल्पस्तस्मिन् क्रमः-परिपाटी उत्तरोत्तरगुणान्तर वृत्ती प्राप्तिलक्षणेति, 'एषः' इति वक्ष्यमाणः इति गाथार्थः॥६॥ किंविशिष्टोऽसावित्यत आह॥८॥ पब्वजा-सिक्खा-चय-मत्थग्गाहणं च अनिअओ वासो। निष्फत्तीय विहारो सामायारी ठिईचेव // 7 // इह हि प्रथमं 'चचारि परमंगाणि दुल्लहाणि' इत्येवमादिप्रपञ्चश्रवणतोऽमिजातपरमाधिगमसम्यग्दर्शनतया निर्विष्णसकलसंसाराय मन्यसत्त्वाय क्षयोपशमीभूतचारित्रावृताय प्रशस्तद्रव्यादिषु विधिनाऽष्टप्रकारकर्मरोगविरेचनभूता भगवदईदुक्ता प्रव्रज्या दीयते, पुनश्च 'सिक्व'शि शिक्षामसौ ग्राह्यते, "सा पुण दुविहा सिक्खा-गह आसेवणे य नायव्वा / गहणे सुत्ताहिजण आसेवण तिप्पकप्पाती | // 1 // " पुनबाधीतशस्त्रपरिक्षाध्ययनोऽभिरुचितकृतपदजीवनिकायपरिपालनः परीक्षितगुणः सन् ‘वत'त्ति पञ्चमहाव्रतेषु रात्रिभोजनविर| तिषष्ठेषु उपस्याप्यते 'बितिआदेसेणं सिक्खावय'ति कोऽर्थः 'पारस संवच्छराई सुत्नं पाढिज्जइ, पारस य वरिसाई अत्थगहणंति अर्थग्रहणं कार्यते, पारस य वरिसाई 'अणियतोवासोति अनियतवासं वसति, समस्तदेशदर्शनं करोति, नानादेशवेषभाषाऽऽचरणादि जानन् सुखेनैव तत्तद्देशजविनेयगणस्वभावज्ञतया सवाहको भवितुमर्हतीति,तच देशदर्शन कुर्वन् अन्यान्निष्पादयति शिष्यत्वेन स्वयं |च निष्पादयति आचार्यत्वेन, समस्तगुणभृत्त्वाद् , अत आह-'निष्फत्ती यति पुनश्चैवमसौ निष्पद्यते-पुनश्च परिणमति,सति वयसि अने४ नैव क्रमेणान्यस्मिन् योग्ये शिष्ये आचार्यपदे व्यवस्थापिते सत्यत्रान्तरे 'विहारोति विहारमसौ प्रतिपद्यत इत्यर्थः, स च द्विविधो विहा र-अभ्युद्यतमरण वा अभ्युद्यतविहारोवा।'सामायारिसिद्विविधेऽपि सामाचारी वाच्या, तत्राये-"णिप्फाइयाय सिस्सा सउणी जह
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 504