Book Title: Valmiki Ramayanam Part 04 Author(s): Amar Publication Publisher: Amar Publication View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir श्रीमते रामानुजाय नमः ॥ तत्त्वज्ञानसमुच्चयो घनदयासारस्य सारो महानिष्कर्षः कमलानिवासचरणद्वन्द्वानुरागस्मृतेः। अक्लेशः परिपाक एष जगतामक्षय्यपुण्यावलेरस्माकं निधिरक्षयो विजयते श्रीमान शारिगुरुः ॥ १॥ श्रीरामायणभूपाय प्रवृत्तो रामभक्तितः । व्याख्यां सुन्दरकाण्डस्य तिलकं कलयाम्यहम् ॥२॥ उक्तं परत्वासाधारणं समस्तक्तल्याणगुगाकरवं किष्किन्धाकाण्डे । अब सर्वसंहर्तृत्वमुच्यते, वक्ष्यति हि तत्"ब्रह्मा स्वयंभूः" इत्यादिना । यद्वा पूर्व स्मिन् काण्डे सर्वथा मित्रसंरक्षणं कार्यमित्युतम् । अवदूतेन पतित्रतया चै वर्तितव्यमित्यर्थः प्रतिपाद्यते। यद्वा पूर्वत्र सर्वरक्षणप्रवृत्तस्य विष्णोराचार्य रूपपुरुषकारलाभ उक्तः । अधुना आचार्यकृत्यमुच्यते । तत्र प्रथमे संगै शिक्षणीयशिष्यान्वेषणमुपपाद्यते-तत इत्यादि । ततः जाम्बवत्प्रोत्साहना ततो रावणनीतायास्तोतायाश्शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥१॥ नन्तरम् । चारणाः सङ्घचारिणा देवगायकाः तैराचरिते पथि आकाशे रावणनीतायास्तीतायाः पदं स्थानमन्वेष्टुमियेष । शत्रुकर्शनः तदन्वेषणविरोधि निरसनसमर्थः। यद्वा चारणाचरिते पथि गत्वा सीतायाः पदमन्वेष्टुमियेष। यदा यथापामेवान्वयः। आकाशेऽपि पदन्यासान्वेषणसमर्थोऽयमिति वुद्धिचातु यांतिशय उच्यते । अनेन शिष्यस्थानान्वेषणपरगुरुस्वरूपमुच्यते । ततः मुद्राप्रदानयूर्वकभगवदनुज्ञालाभानन्तरम् । शत्रुकर्शनः “गुशब्दस्त्वन्धकारः स्यादुशब्दस्तनिरोधकः। अन्धकारनिरोपित्याद्गुरुरित्यभिधीयते॥" इत्युक्तरीत्या अज्ञाननिवर्तनशीलो गुरुः। चारयन्ति आचारयन्ति धर्मानिति चारणाः पूर्वाचार्याः तैराचरिते पथि "महाजनो येन गतस्स पन्धाः" इत्युक्लसदाचारे, स्थित इति शेषः । रावयति असत्प्रलापान्कारयतीति रावणः अविवेकः, तन नीतायाः स्ववशं प्रापितायाःसीतायाः अनादिभगवत्परतन्त्रचेतनस्य। सीताशब्देनायोनिजत्वोक्तेः स्त्रीलिङ्गेन पारतन्त्र्योक्तेश्च स्त्रीप्रायमितरत्सर्वम्" इति युक्तम् । पदं स्थानं संसारमण्डलमन्वेष्टुम्, सात्त्विकसंभाषणादिचिह्न वा । तथोक्तम् "विष्णोः कटाक्षश्चाटेप आभिमुख्यं च सात्त्विकैः। संभाषणं षडे | HC श्रीमत्सुन्दरकाण्डे व्याख्येपानि व्याक्रियन्ते । पूर्वस्मिन् काण्डे "जगाम लङ्कां मनसा मनस्वी" इति मनसा गमनमुक्तम् । इदानी कायेनापि गमन कर्तुमैच्छ लादित्याह-ततो रावणनीताया इति । व इति माययाः द्वादशाक्षरं ततो रावणनीताया इत्यस्य श्लोकस्य चतुर्थाक्षरेण व इत्यनेन संग्रहाति । अत्र गन्तुमिति पद |M मध्याहर्तव्यम् । शत्रुकशेनो हनुमान रावणनीतायाः रावणेनापढ़तायाः सीतायाः पदं स्थानमन्वेष्टुं चारणाचरिते परि सुरवर्त्मनि गन्तुमियेषेति योजना ॥१॥ For Private And PersonalPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 365