Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बा.रा.भू.
॥
५
॥
भागेन गच्छति । अयं च उपरिगतशरीरेणाघोजलावगाढच्छायया चैकाकारस्सन् मारुतपूरितकटा नौरिवासीत् ॥ ६८॥ यं यमिति । सोन्माद इवटो ..कां. समुद्धर्षे इव, समुद्धतजल इत्यर्थः ॥ ६९ ॥ रामानु०-यमिति । समुद्रः सोन्माद इव अपस्मारीव लक्ष्यते, भ्रमणफेनजलोद्गमनकोशनादिमत्त्वादियभुपमा ।। ६९ ॥ सागरस्यति ।
यं यं देशं समुद्रस्य जगाम स महाकपिः । स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥६९॥ सागरस्योर्मिज़ालाना मुरसा शैलवर्मणाम् । अभिनस्तु महावेगः पुप्लुवे स महाकपिः ॥ ७० ॥ कपिवातश्च बलवान् मेघवातश्च निःसृतः ।सागरं भीमनिर्घोष कम्पयामासतुर्भृशम् ॥७१॥ विकर्षत्रूमिजालानि बृहन्ति लवणाम्भसि । पुप्लुवे कपि शार्दूलो विकिरनिव रोदसी ॥ ७२ ॥ मेरुमन्दरसङ्काशानुद्धतान स महार्णवे। अतिक्रामन्महावेगस्तरङ्गान् गणय निव ॥ ७३ ॥ तस्य वेगसमुद्धृतं जलं सजलदं तदा । अम्बरस्थं विवभ्राज शारदाभ्रमिवाततम् ॥ ७४ ॥ तिमिनक झषाः कूर्मा दृश्यन्ते विवृतास्तदा । वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ७५ ॥ प्लवमानं समीक्ष्याथ भुजङ्गाः
सागरालयाः। व्योग्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥ ७६ ॥ शैलवर्मणां शैलतुल्यानाम् । “वर्म देहप्रमाणयोः" इति सजनः ॥ ७० ॥ रामानु०-सागरस्पेति । ऊर्मिजालानामित्यत्र “ न लोकाव्यय-" इति षष्ठया निषेधेपि ऋषिप्रयोगात् साधुत्वम् । उरसा उरश्शब्देन उरोवेगजनितो वायुर्लक्ष्यते ॥ ७० ॥ ७१ ॥ विकिरन्निव विभजन्निव । रोदसी द्यावापृथिव्यौ ॥ ७२ ॥ मेर्विति । अतिकामत् अत्यकामत् ॥ ७३ ॥ तस्येति । तस्य हनुमतः । वेगेन ऊरुवातेन । समुद्भूतं समुत्थापितम् । सजलदं जलं जलदो जलं चोभूतमित्यर्थः ॥ ७४ ॥ रामानु०-तस्येति । तस्य वेगसमुद्भूतमिति पाठः । जलं सजलदमित्यनेन समुदूत जल मेघमण्डलपर्यन्तमभूदित्यवगम्यते ॥७४ ॥ तिमीति । तिमयो महामत्स्याः , नकाः ग्राहाः वायुप्ररिता नौरिवासीदिति योजना ॥ ६८ ॥ सोन्माद इव समुद्रः अपस्मारीव लक्ष्यते, भ्रमणफेन जलोद्गमनघोषादिमत्वादियभुपमा ॥ ६९ ॥ शैलवर्मणा शैल
सहशेन । उरशब्देन उरोवेगतो जनितवायुर्लक्ष्यते ॥ ७० ॥७१ ॥ विकर्षन्निव रोदसी द्यावापृथिव्यौ ऊर्मिजालानि विकिरन विक्षिपत्रिव पुप्लुव इति सम्बन्ध d॥ ७२ ॥ ७३ ॥ वेगसमुढुष्टं वेगेनोत्कीर्णम् अत एवाम्बरस्थम् अत एव सजलदं जलदसहचरं जलं शारदाभ्रमिव स्वयं च जलदविशेषवत् विवभ्राजेत्यर्थः ।
वेगसमुद्भूतमित्यपि पाठः ॥ ७४॥ शरीराणि अवयवाः ।। ७५-७७ ॥
For Private And Personal

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 365