Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
झपाः मकराः । विवृताः जलविभेदेन प्रकाशिताः ॥ ७५ ॥ ७६ ॥ दशयोजनविस्तीर्णति । ननु त्रिंशद्योजनायतत्वे चतुर्थपदेपि लङ्काप्राप्तिः। स्यात् मैनाकसंवादसुरसासंवादादिकं च विरुद्धयेत । नहि बिम्वादधिकपरिमाणत्वं प्रतिबिम्बस्य संभवतीति न शङ्कनीयम्, छायाशब्दो हि नात्र प्रतिबिम्बपरः किन्त्वनातपपरः। प्रातरेव हि समुद्रतरणमुक्तम्, तदा तस्य छाया समुद्रे तथाप्रमाणा दृश्यतेव ॥ ७७ ॥ श्वेताभ्रेति । अभ्रधनः अभ्र
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता।छाया वानरसिंहस्य जले चारुतराऽभवत् ॥७७ ॥ श्वेताभ्रधनराजीव वायुपुत्रानुगामिनी। तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥७८॥ शुशुभे स महातेजामहाकायो महाकपिः। वायुमार्गे निरालम्बे पक्षवानिव पर्वतः॥७९॥ येनासौ याति बलवान् वेगेन कपिकुञ्जरः । तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥८०॥ आपाते पक्षिसङ्घानां पक्षिराज इव वजन् । हनुमान मेघजालानि प्रकर्षन मारुतो यथा ॥८१ ॥ पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च । कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ८२ ॥ प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ८३॥ प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा । ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ८४ ॥ तताप न हितं मूर्यः प्लवन्तं वानरो त्तमम् । सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥८५॥ ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा । जगुश्च
देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥ ८६ ॥ मृतिः॥७८॥ रामानु०-चेतेति । चेताप्रपनराजीव । अत्र श्वेतशब्देन स्वच्छतोच्यते, घनशब्देन सान्द्रता । "धनं निरन्तरं सान्द्रम्" इत्यमरः । निर्मलानसान्द्रपंक्तिरिवेत्यर्थः।।७८॥७९॥ येनोति । द्रोणी कटाहः ॥८० ॥ आपात इति । आपाते मार्गे ॥ ८१-८४ ॥ ततापेति । रामकार्य सीतान्वेषणम् तदेवार्थः प्रयोजनं तस्य सिद्धये लाभाय, तद्धतीतहनुमच्छमनिवर्तनायेत्यर्थः॥ ८॥रामानु-ततापेति । सिवेवे इत्यनेन पुत्रत्वेपि रामकार्यप्रवृत्तत्वात् पूज्यतैव द्योत्पते ॥ ४५ ॥८६॥ तेति । श्वेताम्रधनराजीव, अब श्वेतशब्देन स्वच्छतोच्यते, घनशब्देन सान्द्रता, तथाच निर्मलाभ्रसान्द्रपङ्किरित्यर्थः ॥ ७८-८० ॥ आपात इति । आपतन्ति ।
For Private And Personal

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 365