Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पिचन्निव बभौ, तदुपरि गमनावस्थायामाकाशं पिपासुरिव ददृशे ॥ ५८ ॥ ५९ ॥ पिङ्गे पिङ्गलवणे । पिङ्गाक्षाणां वानराणां मुख्यस्य । परिमण्डले मण्डलाकारे चन्द्रसूर्याविवेत्यभूतोपमा ॥६० ॥ मुखमिति । तत्सूर्यमण्डलं सन्ध्यासूर्यमण्डलम् ॥६१॥ लाशूलमिति । समाविद्धम् उन्नतीकृतम् ॥ ६२ ॥ ६३ ॥ पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले । चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ॥६॥मुखं नासिकया तस्य ताम्रया ताम्रमावभौ। सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ॥६॥लाशूलं च समाविद्धं प्लवमानस्य शोभते । अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः॥६२॥ लागूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः । व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥६३ ॥ स्फिग्देशेनाभिताम्रण रराज स महाकपिः । महता दारितेनेव गिरि गैरिकधातुना॥ ६४ ॥ तस्य वानरसिंहस्य प्लवमानस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥६५॥ खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता । दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥६६॥ पतत्पतङ्ग सङ्काशी व्यायतः शुशुभे कपिः । प्रवृद्ध इव मातङ्गः कक्ष्यया बद्धयमानया ॥ ६७ ॥ उपरिष्टाच्छरीरेण च्छायया चावगाढया। सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥६८॥ स्फिग्देशेन वालमूलपदेशेन ॥ ६४॥ गर्जति अगर्जत् ॥६५॥ खे यथेति । सानुबन्धा, सपुच्छा उल्का हि पुच्छयुक्ता निपतति ॥६६॥ रामानु०-खे यथेति । उल्कापातोपमया रावणस्य भाव्यशुभ सूच्यते ॥ १६॥ पतदिति । पतङ्गः सूर्यः। व्यायतो दीर्घः। प्रवृद्ध इव दीर्घ इव,कक्ष्यायां बद्धयमानायां हि मातङ्गो दीपों भवति ॥ ६७ ॥रामानु०-पतदिति । पतत्पतङ्गसंकाशः गच्छत्सूर्यसदृशः व्यायतः कापः वध्यमानया कक्ष्यया प्रवृद्धः दीर्घभूतो मातङ्ग इब शुशुभ इति योजना । कक्ष्या इभमध्यबन्धनम् । “कक्ष्या प्रकोष्ठे हादेः काञ्च्यां मध्येभवन्धने ।" इत्यमरः॥ ६७ ॥ उपरिष्टादिति । नौ लावगाढेनाधोभागेन व्योमावगान चोर्ध्व दहशे ॥ ५८ ॥ ५९॥ परिमण्डले बर्तुलाकारे ॥ ६०-६३ ॥ स्फिग्देशेन वालमूलप्रदेशेन ॥ ६४ ॥ गर्जति जगर्ज ॥६५॥ सानुबन्धा सूक्ष्मोल्कासहिता ॥६६॥ पतत्पतङ्गसङ्काशः गच्छत्सूर्यसदृशः ।व्यायतः दीर्घाकारः। कपिः वध्यमानया कश्यया गजमध्यवन्धनरज्ज्वा । प्रवृद्धः दीर्धीभूतो मातङ्ग इव शुशुभ इति योजना ॥६७ ॥ उपरिष्टास्थितशरीरेणाषगाढया सागरान्तम्प्रविष्टया छायया प्रतिविम्बेन चैकाकारस्सन् सागरान्तर्मनमूला बहिष्ठोलभागा मारुताविष्टा For Private And Personal

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 365