Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsuri Gyanmandir
था.रा.भ.
॥४॥
.
स.
१
रात्राविति शेषः॥५१॥ विमुक्ता इति । अवशीर्यन्त अवाशीयन्त । आगमशासनस्यानित्यत्वादडभावः। स्थितवन्त इत्यर्थः । निवृत्ताः बन्धूननुगम्य टी.सु.का. निवृत्ताः सुहृत्पक्षे सलिल इति सामीप्ये सप्तमी । “उदकान्तात स्निग्धो वन्धुमनुव्रजेत्" इत्युक्तेः॥५२ ॥ रामानु०-विमुक्ता इति । तस्य वेगेन विमुक्ताः दूरगमनहेतुभूतवेगेन हेतुना विमुक्ताः गतसंबन्धाः अवशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । पुष्पाणि मुक्त्वा सलिले अवशीर्यन्तेत्यनेन प्रस्थितेभ्यः सहमो निवृत्तानामनुमोक्षण पूर्वकं शोकसागरे निमत्रानां सुहदा समाधिव॑न्यते ॥ ५२ ॥ लघुत्वेनोपपन्नं लघुत्वेन युक्तम् ॥५३॥ रामानु०-नुमन्तमनुहुताः सारवन्तो वृक्षाः प्रथमं सागरे पतिताः अल्प विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः । अवशीर्यन्त सलिले निवृत्ताः सुलदो यथा ॥ ५२ ॥ लघुत्वेनोप पन्नं तद्विचित्रं सागरेऽपतत् । ढमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ५३ ॥ ताराचितमिवाकाशं प्रवभौ स महार्णवः ॥५४॥ पुष्पौघेणानुबद्धेन नानावणेन वानरः । बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥५५॥ तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत । ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥५६ ॥ तस्याम्बरगतौ बाहू ददृशाते प्रसारिती। पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ॥ ५७॥ पिबन्निव बभौ चापि सोर्मिजालं महा र्णवम् । पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५८ ॥ तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः । नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ५९॥ सारास्ततोऽप्यधिक गत्वा जले विशीर्णा इत्युक्त्वा पुष्पाण्यप्एतिलघुत्ववत्तया मइहूरं गत्वा पतितानीत्याह लघुत्वेनेति ॥ ५३॥ तारेत्यर्धमेकं वाक्यम् । ताराचितमिव आकाशंभ प्रबभौ स महार्णवः ॥ ५४ ॥ पुष्पौघेणेति । अनुबद्धेन व्याप्तेन ॥५५-५७ ॥ रामानु०-तस्येति । बाढीः पञ्चशारणत्वात् पश्चास्पपन्नगदृष्टान्तः ॥ ५७ ॥ पिबन्त्रि वेति । अर्णवं पिबन्निव आकाशं पिपासुरिवेत्याभ्यामस्य महानुद्योगस्मूच्यते। लङ्गनवेगेन सहसा क्षीयमाणे सागरविस्तारे स पीयमान इव भवति एव । मम्बरं च । ततोऽतिवेगेन गच्छन् स महार्णवं पिबन्निव बभौ तथा आकाशमपीत्याहुः॥५८ ॥रामानु०-पिवान्निवेति । सागरमत्वासनप्रदेशगमनवेलायां महोदर्षि तस्य हनूमतो बेगेन विमुक्ताः द्रुमाः पुष्पाणि मुक्त्वा सलिले अवशीर्यन्त । अभाव आर्षः। सुहृदो यथेति । बन्धुषस्थापनार्थ गताः सुहृदो बन्धून् प्रस्थाप्य से यथा निवर्तन्ते तथा द्रुमा निवृत्ता इत्यर्थः ॥ ५२-५७ ॥ पिवत्रिवति । अर्णवसमीपगमनबेलायामुदधि पिबन्निव बनी, उपार गमनावस्थायाम् आकाशं पिपासुरिव
॥
४
॥
For Private And Personal

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 365