Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सचितवान् ॥ ३९ ॥ नहीति । हिशब्दः पादपूरणे ॥४०॥ यदीति । अकृतश्रमः अप्राप्तश्रमः । राक्षसराजानमित्यत्र टजभाव आर्षः । आनयिष्यामि ।। आनेष्यामि ॥ ४१-४४ ॥ समुत्पततीति । तस्मिन् हनुमति वेगात्समुत्पतति सति । नगरोहिणः शैलरुहा वृक्षाः विटपान संहत्य आदाय, समुत्पेतु नहि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्। अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥४०॥ यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः । बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ११ ॥ सर्वथा कृतकार्योऽहमेष्यामि सह सीतया। आनयिष्यामि वा लङ्क समुत्पाटय सरावणाम् ॥४२॥ एवमुक्का तु हनुमान् वानरान् वानरोत्तमः ॥४३॥ उत्पपाताथ वेगेन वेगवानविचारयन् । सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ४४ ॥ समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः । संहृत्य विटपान सर्वान् समुत्पेतुस्समन्ततः॥ ४५ ॥रा मत्तकोयष्टिमकान पाद पान् पुष्पशालिनः। उद्गहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥४६॥ ऊरुवेगोद्धता वृक्षा मुहूर्त कपिमन्वयुः। प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥४७ ॥ तमूरुवेगोन्मथितास्सालाश्चान्ये नगोत्तमाः । अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ४८॥ सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः । हनुमान पर्वताकारो बभूवाद्भुतदर्शनः ॥४९ ॥ सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि।भयादिव महेन्द्रस्य पर्वता वरुणालये ॥५०॥स नाना
कुसुमैः कीर्णः कपिस्साङ्कुरकोरकैः । शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥५१॥ परित्यर्थः ॥ ४५ ॥ संग्रहेणोक्तं विवृणोति-स मत्तेत्यादिना । कोयष्टिभकः कोयष्टिः॥४६ ॥१७॥ तमिति । तमूरुवेगेति पाठः । उरुवेगेन उन्म । थिताः सालाः सालवृक्षाः । अन्ये नगोत्तमाः अन्ये वृक्षश्रेष्ठाः । सैन्याः सेनायां समवेताः पुरुषाः। "सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते " इत्य मरः ॥४८॥४९॥ सारवन्तः स्थिरांशवन्तः । “सारो बले स्थिरांशेच" इत्यमरः ॥५०॥ स नानाकुसुमेरिति । मेघसङ्काशः स कपिरित्यन्वयः । खद्योतः आनयिष्यामि आनेष्यामि ॥ ४१-४४ ॥ समुत्पतति हनूमति समुद्गच्छति सति नगरोहिणः पर्वतस्थवृक्षाः विटपान संहत्य संक्षिप्य, वेगात् समुत्पेतुरित्यर्थः ॥४५-४९ ॥ सारवन्तः गुरुत्वातिशययुक्ताः ॥ ५० ॥५१॥
For Private And Personal

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 365