Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 17
________________ विषयानुक्रमणिका। • ६४ ce ६५ ६७ विषयः पृष्ठम् ।| विषयः। पृष्ठम्। अन्न परम ५९ | स ततो गतो नवेति प्रश्नानुरोधेन तत्रापि फलावच्छिन्नव्यापारबोधकत्वं सक- भावना प्रतीयते ८४ मकत्वमिति मतेऽपि अयम्पक्षः टी० ६९ | उक्तप्रश्नोत्तरविषये शडासमाधानम्टी० ८४ जानात्यादेः विषयावच्छिन्नावरणभ- अस्तीत्यत्र स्पष्टं भावना न प्रतीयतेऽङ्गादिफलवाचकत्वनिराकरणम्। ६० त्र कारणप्रदर्शनम्। ८९ अत्र वास्तविकं मतम् । टी०६० | करोतीतिप्रश्ने प्रश्नस्यास्तीत्युत्तरस्य । निर्वादिषु कर्मवद्रावो नतु प्राप्येति- वारणम् । ८५ कथनम्। | सर्वेषां सकर्मकतापत्तिनिवारणम्। ८६ फलावाचकत्वे त्यजिगम्योः पर्याय अत्राथें वाक्यपदीयप्रदर्शनम् । ८७ तापत्तिः । | पाक इत्यत्रासत्वभूतक्रियाप्रतीतिनिअख्यातवाच्या भावनेति मीमांसकम- वारणम् । तम्। घअन्ते साध्यत्वेन क्रियाभिधाने प्रमा... अत्र तदागमन्यायदर्शनम्। ६६ णप्रदर्शनम् । ९० तदागमन्यायस्य समूलं विवरणम् । ६६ अस्यैव स्पष्टीकरणम् । ९१ मीमांसकमतखण्डनम् । स्तोकः पाक इति प्रयोगवारणम् ९२ मीमांसकमतखण्डनपूर्वकमभिप्रायप्र- समानवाक्ये निघातादिविषये वाक्य. दर्शनम् । पदीयप्रदर्शनम् । ६४ सम्बन्धमानमितिमाहवार्तिकप्रदर्श- सम्बोधनपदार्थकथनम्। टी० ९४ नपूर्वकं शङ्का | तिङन्तानामप्येकवाक्यताऽस्तीति उक्तमतस्य खण्डनम् । प्रतिपादनम् । वास्तविकमतप्रदर्शनम् । अत्र वास्तविकमतप्रदर्शनम् । .. ९६ बोधो व्युप्तत्त्यनुसारीतिप्रदर्शनम् । ७१ / सम्बोधनान्तं कृत्वोर्था इत्यादीनामतदागमे हीतिन्यायस्यातिव्याप्सत्व- दाहरणप्रदर्शनम् । असमस्तनमः क्रियान्वये प्रमाणप्रदव्यापारस्य धात्वर्थत्वे साधकान्तरमाह | र्शनम् । कर्तुर्वाच्यत्वावश्यकमितिशङ्का । ७५ | सम्बोधनाद्यष्टकस्य क्रिययैव साधुत्वम् १०० अस्य मतस्य खण्डनम् । ७५ फलांशोऽपि भावनायां विशेषणं का. एकक्रियान्वयित्वरूपसामर्थ्यस्य खण्डः | रकाण्यपि। नम् । स्वीयोपपत्तिप्रदर्शनम् । १०३ भावनायास्तिज्यत्वे आपत्तिप्रदर्शनम् ७८ कर्नादौ विहितेऽन्यादीनां क्रिययैणिजाख्यातार्थान्यतरार्थव्यापाराश्र वान्वयः यत्वरूपकर्तृत्वस्य खण्डनम् । टी० ७० | अस्मिन् विषये वास्तविकं मतम् टी० १०६ धातोर्भावनावाच्यत्वे प्रमाणप्रदर्शनम् ।८० भावनायाः पदाथकदेशत्वेऽप्यन्वयकक्रियावाचकत्वे सति गणपठितत्वरूप. . थनम् १०६ धातुत्वस्य खण्डनम् । अस्मिन् विषये नवीनमतम् । टी० १०७ अस्त्यादीनां क्रियावाचकत्वाभावनि- | तेषामाशयप्रदर्शनम् । टी० १०७ राकरणम् । ८३ | पूर्व विषयेऽतिप्रसङ्गानिवारणम् । १०८ ७१ प्रदर्शनम्। १०२ १०५

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 502