Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 23
________________ विषयानुक्रमणिका । विषयः। पृष्ठम् । | विषयः। पृष्ठम् । विधेयविशेषणं विवक्षितमनुवाद्यस्य सुप्तिङन्तंपदमिति पदत्वस्वीकर्तृम. नियमो नास्ति ३७२ ४०० मिन्नमित्यादौ नकारद्वयोपपादनम् । ३७३ | | सुप्तिङन्तचयरूपवाक्यस्य वाचकत्व. इति 'ख्याविक्षानिर्णयः । वर्णनम् । ४०१ वाक्यस्फोटसंसाधनम् । ४०२ अत्र बृहद्भुषणविषेचनप्रदर्शनम् टी०४०४ अथ क्त्वाद्यर्थनिर्णयः। वास्तविकमतप्रदर्शनपूर्वकं वदन्तीति क्त्वाप्रत्ययादेरर्थनिरूपणम् । ३७५ विवेचनम् । टी०४०५ अधीत्य तिष्ठतीत्यादि प्रयोगाणामुप- वाक्यार्थस्यापूर्वत्वाच्छक्तिग्रहः क.. पत्तिः थमिति शङ्कायाः वारणम् । ४०६ क्त्वाप्रत्ययादीनां द्योतकत्वम् । ३७८ | समुदिताथै विशिष्टवाक्यस्यैव प्रथम समानकर्तृकयोः पूर्वकाले इत्यत्र नवी. | शक्तिग्रहः। नमतम् । टी० ३७९ अत्र मीमांसकादीनामियमेवगतिः । ४०९ समानकर्तृकत्वस्य क्त्वाऽवाच्यत्वे श. अखण्डपदवाक्यस्फोटवर्णनप्रारम्भः। ४११ यापूर्वकं समाधानम्। टी० ३७९ अत्राभिप्रायवर्णनम् । ४११ पूर्वपक्षिणा दत्ततृतीयापत्तेर्वारणम् । ३८० वायुसंयोगस्य वाचकत्वनिराकरणम् ४१२ इति क्त्वायर्थनिर्णयः। वर्णानां प्रत्येक वाचकत्वादिशङ्कानिवारणम् । ४१३ अत्रकैयटमतं तत्खण्डनं च। ४१५ अथ स्फोटः। स्वमते दोषवारणम् । ४१६ आसत्त्यादिकं शाब्दबोधे सह- कैयटाशयवर्णनम् । टी० ४१५ कारि। पर्यायस्थलेषु एक एव स्फोटो नाना आसत्यादिलक्षणे नवीनमतम् । टी ०३८५ | वेत्यादि शङ्कानिवारणम् । ४१० योग्यताज्ञानं कारणमिति मतम्। टी०३८५ वर्णातिरिक्तस्फोटसाधने शब्दकौस्तभ. योग्यताज्ञानस्य हेतुत्ववारणम् । टी० ३८५ / युक्तिप्रदर्शनम् । ४२० आकाङ्क्षानिर्वचनं तस्याः सहकारित्व- स्फोटस्य वैशिष्टयेन वर्णनम् । टी० ४२१ समथनम् । टी० ३८६ | अखण्डस्फोटाङ्गीकारे शास्त्रप्रामाण्यनवीनमतेनाकाङ्क्षनिर्वचनम् । ३८७ निवारणम् । वाक्यस्फोटस्यैव वास्तवत्वमन्येषा भृगुवल्युक्तदृष्टान्तप्रदर्शनम् । ४२३ मवास्तवत्वकथनम् । अलीकप्रकृतिप्रत्ययकल्पनया स्फोट. वर्णस्फोटनिरूपणम् । ३८९ बोधासम्भवखण्डनम् । ४२५ स्थानिवाचकत्वनिराकरणम् । ३९३ | वर्णेषूत्पत्तेरनुभवविरुद्धत्वम्। ४२६ तत्र प्रयुक्तहेतुनिरूपणम् । ३९४ | वर्णस्थले ध्वनिसत्वे प्रमाणकथनम् । ४२९ लकारस्य वाचकत्वे आपत्तिप्रदर्शनम् ३९६ | मीमांसकमतेन शङ्कातत्समाधा० टी० ४२९ शानचः कर्ता वाच्य इतिशङ्काया उत्त- जातिस्फोटप्रारम्भः । ४३२ रम्। ३९६ / नैयायिकमतेन वर्णानित्यत्वसाधनम् । पदस्फोटनिरूपणम् । टी० ४३० ४५३ ३८७ ३९८ ':

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 502