________________
विषयानुक्रमणिका ।
विषयः। पृष्ठम् । | विषयः।
पृष्ठम् । विधेयविशेषणं विवक्षितमनुवाद्यस्य सुप्तिङन्तंपदमिति पदत्वस्वीकर्तृम. नियमो नास्ति ३७२
४०० मिन्नमित्यादौ नकारद्वयोपपादनम् । ३७३ | | सुप्तिङन्तचयरूपवाक्यस्य वाचकत्व. इति 'ख्याविक्षानिर्णयः । वर्णनम् ।
४०१ वाक्यस्फोटसंसाधनम् ।
४०२ अत्र बृहद्भुषणविषेचनप्रदर्शनम् टी०४०४ अथ क्त्वाद्यर्थनिर्णयः। वास्तविकमतप्रदर्शनपूर्वकं वदन्तीति क्त्वाप्रत्ययादेरर्थनिरूपणम् । ३७५ विवेचनम् ।
टी०४०५ अधीत्य तिष्ठतीत्यादि प्रयोगाणामुप- वाक्यार्थस्यापूर्वत्वाच्छक्तिग्रहः क.. पत्तिः
थमिति शङ्कायाः वारणम् । ४०६ क्त्वाप्रत्ययादीनां द्योतकत्वम् । ३७८ | समुदिताथै विशिष्टवाक्यस्यैव प्रथम समानकर्तृकयोः पूर्वकाले इत्यत्र नवी. | शक्तिग्रहः। नमतम् ।
टी० ३७९ अत्र मीमांसकादीनामियमेवगतिः । ४०९ समानकर्तृकत्वस्य क्त्वाऽवाच्यत्वे श. अखण्डपदवाक्यस्फोटवर्णनप्रारम्भः। ४११ यापूर्वकं समाधानम्। टी० ३७९ अत्राभिप्रायवर्णनम् । ४११ पूर्वपक्षिणा दत्ततृतीयापत्तेर्वारणम् । ३८० वायुसंयोगस्य वाचकत्वनिराकरणम् ४१२ इति क्त्वायर्थनिर्णयः। वर्णानां प्रत्येक वाचकत्वादिशङ्कानिवारणम् ।
४१३ अत्रकैयटमतं तत्खण्डनं च। ४१५ अथ स्फोटः। स्वमते दोषवारणम् ।
४१६ आसत्त्यादिकं शाब्दबोधे सह- कैयटाशयवर्णनम् । टी० ४१५ कारि।
पर्यायस्थलेषु एक एव स्फोटो नाना आसत्यादिलक्षणे नवीनमतम् । टी ०३८५ | वेत्यादि शङ्कानिवारणम् । ४१० योग्यताज्ञानं कारणमिति मतम्। टी०३८५ वर्णातिरिक्तस्फोटसाधने शब्दकौस्तभ. योग्यताज्ञानस्य हेतुत्ववारणम् । टी० ३८५ / युक्तिप्रदर्शनम् ।
४२० आकाङ्क्षानिर्वचनं तस्याः सहकारित्व- स्फोटस्य वैशिष्टयेन वर्णनम् । टी० ४२१ समथनम् ।
टी० ३८६ | अखण्डस्फोटाङ्गीकारे शास्त्रप्रामाण्यनवीनमतेनाकाङ्क्षनिर्वचनम् । ३८७
निवारणम् । वाक्यस्फोटस्यैव वास्तवत्वमन्येषा
भृगुवल्युक्तदृष्टान्तप्रदर्शनम् । ४२३ मवास्तवत्वकथनम् ।
अलीकप्रकृतिप्रत्ययकल्पनया स्फोट. वर्णस्फोटनिरूपणम् ।
३८९ बोधासम्भवखण्डनम् । ४२५ स्थानिवाचकत्वनिराकरणम् । ३९३ | वर्णेषूत्पत्तेरनुभवविरुद्धत्वम्। ४२६ तत्र प्रयुक्तहेतुनिरूपणम् । ३९४ | वर्णस्थले ध्वनिसत्वे प्रमाणकथनम् । ४२९ लकारस्य वाचकत्वे आपत्तिप्रदर्शनम् ३९६ | मीमांसकमतेन शङ्कातत्समाधा० टी० ४२९ शानचः कर्ता वाच्य इतिशङ्काया उत्त- जातिस्फोटप्रारम्भः ।
४३२ रम्।
३९६ / नैयायिकमतेन वर्णानित्यत्वसाधनम् । पदस्फोटनिरूपणम् ।
टी० ४३०
४५३
३८७
३९८ ':