SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका । विषयः। पृष्ठम्। | विषयः । पृष्ठम् । स्फोटे गत्वाद्यभ्युपेयत्वे शङ्कातत्समा. ब्रह्मदर्शने गोत्वादिजातेरप्यनित्यधानञ्च । ४३२ | त्वम्। ४३९ वर्णानामस्तित्वेऽपि न वाचकत्वं कि- अत्राशयवर्णनम् । टी० ४३८ न्तुजातेः। सत्यांशेऽभिप्रायवर्णनम् । ४३९ जातेः प्रत्येक वर्णेषु सत्वेऽपि न प्रत्ये- स्फोटस्य यौगिकत्वप्रदर्शनपूर्वकं ग्र. काबोधापत्तिः। न्थसमापनम् । ४४१ अत्राभिप्रायवर्णनम् । स्वप्रकाशत्वादिनिरूपणम्। टी० ४४२ का सा जातिरिति प्रश्नस्यो- टीकाकारस्य स्वीयनामोल्लेखनपूर्वकं त्तरम् । ४३८ | टीकासमापनम् । ४३५ ४४२ इति सटीकस्य भूषणसारस्य विषयसूचिका। 200 .. प्राप्तिस्थानम्चौखम्बा-संस्कृत-पुस्तकालय, बनारस सिटी।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy