________________
३४७
विषयानुक्रमणिका । विषयः। पृष्ठम् । | विषयः।
पृष्ठम्। प्रसज्यप्रतिषेधार्थकनको व्यवस्थाक- राजपुरुषत्वादिकानामर्थवणनम् । ३४४ थनम् ।
३१७ प्रकृत्यर्थविशिष्टे। द्रव्यमात्रवाचकत्व. अन्योन्याभावस्य पृथक् शक्तिकल्पने तद्धितस्येतिमतस्य खण्डनम् । ३४५ शङ्का।
टी० ३१९ क्त्वादिषु सिद्धान्ते पक्षद्वयम् । ३४७ नमोऽत्यन्ताभावबोधकत्वे भूतले न.
पक्षद्वयोपपादनम् । घटः इत्यादौ अन्योन्याभावापत्तिःटी० ३२०
अत्र वाक्यपदीयस्य प्रदर्शनम् । ३४७ इति नअर्थनिर्णयः । श्लोकोक्तशब्दपरा अमीत्यस्य विवरणम्।
३४७ अथ निपातार्थनिर्णयः।
सामान्यतःपदप्रकारक एव शक्तिग्रहः ३१०
अत्र नैयायिकमतम् । .टी. ३५१ निपातानां द्योतकत्वमेव । . ३२२ घोतकत्वे युक्तिप्रदर्शनम् । ३२४ |
इति त्वादिभावप्रत्ययार्थविचारः । चादीनामपि द्योतकत्वमेव । ३२५ प्रादीनां वाचकत्वे आपत्तिप्रदर्शनम् । ३२६ अथ देवताप्रत्यार्थनिर्णयः । भेदान्वयबोधे स्वीकृतस्य कार्यकारण
देवताप्रत्ययार्थनिरूपणम् ३५२ भावस्य निपातातिरिक्तत्वस्य खण्डनम्।
३२७ | प्रकृत्यर्थस्य प्रत्ययार्थैकदेशे विशेषणअत्र नैयायिकमतम् । टी० ३२९ | त्वम् । निपातानां वाचकत्वे दोषान्तरम् । ३३० | प्रकृतेर्लक्षणा प्रदेये च शक्तिः। ३६४ उपसर्गस्यार्थवत्वाभावेन विभक्त्यनु
| क्रीडायां ण इत्यादावपि रीतिरियम् ३५६ पपत्तिदोषवारणम् ।
३३२ सास्मिन्पौर्णमासीत्यादिकानामर्थवमीमांसकमतेनापि निपातानां द्योतक- र्णनम् ।
टी०३९७ त्वम् । निपातानां वाचकत्वाङ्गीकरणं नतु.
___ इति देवतादिप्रत्ययार्थनिर्णयः। द्योतकत्वम् । निपातानां केचिद्वाचकाः केचिद्योत
मथाभेदैकत्वसंख्या निर्णयः। का इतिमतस्य खण्डनम् । ३३६ निपातत्वं परमतवदस्माकं मतेऽपि ।३३७
वृत्तावभेदैकत्वसङ्ख्या प्रतीयते। ३६३ अत्र नैयायिकानां मतम् । टी० ३३८
अत्र कारणत्वप्रदर्शनम् । ६४ इवार्थकथनपूर्वकमेवकारस्यार्थकथ
सन्याया एकत्वेन प्रतीता दृष्टान्तनम् ।
टी०३४१
रीत्यादिकथनम्। टी० ३६६ एवकारार्थविषये केचिन्मतम् । टी० ३४१ ____ इति अभेदैकत्वसंख्यानिर्णयः । अत्र केचिन्मतम् वास्तविकमतकथनम् । टी० ३४२
अथ संख्याविवक्षानिर्णयः। इति निपातार्थनिर्णयः।
| उद्देश्यविधेययोः सङ्ख्याविवक्षाविव
क्षानिर्णयः। अथ त्वादिभावप्रत्ययार्थनिर्णयः। विधेयविशेषणं विवक्षितमित्यपि निभावप्रत्ययार्थकथनम् । ३४४ | यमो नास्ति
३७२