SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ३४७ विषयानुक्रमणिका । विषयः। पृष्ठम् । | विषयः। पृष्ठम्। प्रसज्यप्रतिषेधार्थकनको व्यवस्थाक- राजपुरुषत्वादिकानामर्थवणनम् । ३४४ थनम् । ३१७ प्रकृत्यर्थविशिष्टे। द्रव्यमात्रवाचकत्व. अन्योन्याभावस्य पृथक् शक्तिकल्पने तद्धितस्येतिमतस्य खण्डनम् । ३४५ शङ्का। टी० ३१९ क्त्वादिषु सिद्धान्ते पक्षद्वयम् । ३४७ नमोऽत्यन्ताभावबोधकत्वे भूतले न. पक्षद्वयोपपादनम् । घटः इत्यादौ अन्योन्याभावापत्तिःटी० ३२० अत्र वाक्यपदीयस्य प्रदर्शनम् । ३४७ इति नअर्थनिर्णयः । श्लोकोक्तशब्दपरा अमीत्यस्य विवरणम्। ३४७ अथ निपातार्थनिर्णयः। सामान्यतःपदप्रकारक एव शक्तिग्रहः ३१० अत्र नैयायिकमतम् । .टी. ३५१ निपातानां द्योतकत्वमेव । . ३२२ घोतकत्वे युक्तिप्रदर्शनम् । ३२४ | इति त्वादिभावप्रत्ययार्थविचारः । चादीनामपि द्योतकत्वमेव । ३२५ प्रादीनां वाचकत्वे आपत्तिप्रदर्शनम् । ३२६ अथ देवताप्रत्यार्थनिर्णयः । भेदान्वयबोधे स्वीकृतस्य कार्यकारण देवताप्रत्ययार्थनिरूपणम् ३५२ भावस्य निपातातिरिक्तत्वस्य खण्डनम्। ३२७ | प्रकृत्यर्थस्य प्रत्ययार्थैकदेशे विशेषणअत्र नैयायिकमतम् । टी० ३२९ | त्वम् । निपातानां वाचकत्वे दोषान्तरम् । ३३० | प्रकृतेर्लक्षणा प्रदेये च शक्तिः। ३६४ उपसर्गस्यार्थवत्वाभावेन विभक्त्यनु | क्रीडायां ण इत्यादावपि रीतिरियम् ३५६ पपत्तिदोषवारणम् । ३३२ सास्मिन्पौर्णमासीत्यादिकानामर्थवमीमांसकमतेनापि निपातानां द्योतक- र्णनम् । टी०३९७ त्वम् । निपातानां वाचकत्वाङ्गीकरणं नतु. ___ इति देवतादिप्रत्ययार्थनिर्णयः। द्योतकत्वम् । निपातानां केचिद्वाचकाः केचिद्योत मथाभेदैकत्वसंख्या निर्णयः। का इतिमतस्य खण्डनम् । ३३६ निपातत्वं परमतवदस्माकं मतेऽपि ।३३७ वृत्तावभेदैकत्वसङ्ख्या प्रतीयते। ३६३ अत्र नैयायिकानां मतम् । टी० ३३८ अत्र कारणत्वप्रदर्शनम् । ६४ इवार्थकथनपूर्वकमेवकारस्यार्थकथ सन्याया एकत्वेन प्रतीता दृष्टान्तनम् । टी०३४१ रीत्यादिकथनम्। टी० ३६६ एवकारार्थविषये केचिन्मतम् । टी० ३४१ ____ इति अभेदैकत्वसंख्यानिर्णयः । अत्र केचिन्मतम् वास्तविकमतकथनम् । टी० ३४२ अथ संख्याविवक्षानिर्णयः। इति निपातार्थनिर्णयः। | उद्देश्यविधेययोः सङ्ख्याविवक्षाविव क्षानिर्णयः। अथ त्वादिभावप्रत्ययार्थनिर्णयः। विधेयविशेषणं विवक्षितमित्यपि निभावप्रत्ययार्थकथनम् । ३४४ | यमो नास्ति ३७२
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy