________________
२५९
विषयानुक्रमणिका। विषयः। पृष्ठम् । | विषयः। ।
पृष्ठम् । अतिप्प्रातिपदिकमितिन्यासप्रदर्शने- उक्तहेतुत्वस्य निराकरणम् । २८६ न शङ्का ।
२१९ समूहालम्बनस्मरणवतो शाब्दबोधा.. समासग्रहणस्य नियामकत्वाभावव- पत्तिदानम् ।
२८७ र्णनेन शङ्का।
पदनिष्ठार्थबोधजनकत्वस्य शक्तित्वाचित्रगुमानयेत्यादौ कर्मत्वाद्यनन्वया सम्भवः
____टी० २८७ पत्तिशङ्का ।
शक्तिलक्षणाज्ञानयोरेकरूपेणैव हेतुप्रकृतित्वाश्रये विभक्त्यर्थान्वय इति. त्वकथनम् ।
___टी० २८८ कल्पनया शङ्का। टी० २६० शक्तिग्राहकाणामुदाहरणानि । टी०२९० समासे शक्त्यस्वीकारे राजपुरुषादा. नानार्थेषु शक्तिनियामकानि। २९१ वनन्वयप्रसङ्गः।
____२६४
शक्तित्रैविध्यकथनम् । विशेषणविभक्तेरभेदार्थिकत्वे शङ्का- लक्षणाया विचारः। . समाधानम् ।
लाक्षणिक पदं नानुभावकमित्यस्याराजपुरुष इत्यादौ लक्षणया ननिर्वाहः२६६ र्थवर्णनम् । मीमांसकैरपि वषट्कर्तुरित्यादिस्थले- बोधकताशक्तिर्भाषाशब्देषु नास्ति २९६
षु विशिष्टशक्तिरभ्युपेया। २६८ अपभ्रंशानां साक्षादवाचकत्वे प्रमाणविशिष्टशक्त्यङ्गीकारेऽरुणाधिकरणा. प्रदर्शनम् ।
२९७ रम्भः ।
| अपभ्रंशानामपि साक्षाबोधकत्ववर्णराज्ञः पुरुष इत्यस्य विग्रहत्वसाधनम् २७० नम् । निषादस्थपत्यधिकरणसिद्धान्तसा- भाषाशब्दानां कोशे गणनावारणम् ३०१ धनम् ।
| भाषाशब्दानांसाधुत्वस्य निवारणम् ३०१ नानार्थे तात्पर्यान्निर्णयः ।
अतिरिक्तशक्तिग्रहोपायप्रदर्शनम् । ३०१ इति समासशक्तिनिर्णयः।।
इति शक्तिनिर्णयः।
२९३ २९३
२६४
२९५
२६९
७
तिमते शङ्का
अथ शक्तिनिर्णयः।
- मथ नअर्थनिर्णयः ।। शक्त स्वरूपवर्णनम् ।
नअर्थप्रदर्शनम् ।
३०७ वृत्तिवैविध्यप्रतिपादनम्। टी० २७५ |
अत्र पक्षान्तरप्रदर्शनम् । ३०९ बोधकारणतारूपयोग्यतैव शक्तिरि- नजोभेदार्थकत्वेऽपि नाब्राह्मणमानये.
२७७ त्यत्र लोष्ठानयनापत्तिः। टी. ३१० सङ्केतस्य स्वरूपेण हेतुत्वाप्रतिपाद- क्वचिन्ननः विकल्पाप्रसक्त्याप्रतिषेनम् । २७९ धार्थकत्वम्।
टी० ३११ स्वातन्त्र्येण बोधकताज्ञानस्याकार- केचिन्मतेन विकल्पाप्रसक्त्यापि न णत्वम् ।
२८१
निषेधबोधकत्वम् । शाब्दबोधे कार्यकारणहयापेक्षया श. सादृश्यादिकं न नमवाच्यम् ३१३ क्तिजन्योपस्थितेरेवकारणत्वम् । २८३ अभावस्य विशेष्यत्वमपि। ३१४ वृत्तिजन्योपस्थितित्वेन शब्दबोधहे- अनेकमन्यपदाथे इत्यादिष्वेकवचनतुस्वकथनम् ।
सर्वसंग्रहार्थम् ।