Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
३४७
विषयानुक्रमणिका । विषयः। पृष्ठम् । | विषयः।
पृष्ठम्। प्रसज्यप्रतिषेधार्थकनको व्यवस्थाक- राजपुरुषत्वादिकानामर्थवणनम् । ३४४ थनम् ।
३१७ प्रकृत्यर्थविशिष्टे। द्रव्यमात्रवाचकत्व. अन्योन्याभावस्य पृथक् शक्तिकल्पने तद्धितस्येतिमतस्य खण्डनम् । ३४५ शङ्का।
टी० ३१९ क्त्वादिषु सिद्धान्ते पक्षद्वयम् । ३४७ नमोऽत्यन्ताभावबोधकत्वे भूतले न.
पक्षद्वयोपपादनम् । घटः इत्यादौ अन्योन्याभावापत्तिःटी० ३२०
अत्र वाक्यपदीयस्य प्रदर्शनम् । ३४७ इति नअर्थनिर्णयः । श्लोकोक्तशब्दपरा अमीत्यस्य विवरणम्।
३४७ अथ निपातार्थनिर्णयः।
सामान्यतःपदप्रकारक एव शक्तिग्रहः ३१०
अत्र नैयायिकमतम् । .टी. ३५१ निपातानां द्योतकत्वमेव । . ३२२ घोतकत्वे युक्तिप्रदर्शनम् । ३२४ |
इति त्वादिभावप्रत्ययार्थविचारः । चादीनामपि द्योतकत्वमेव । ३२५ प्रादीनां वाचकत्वे आपत्तिप्रदर्शनम् । ३२६ अथ देवताप्रत्यार्थनिर्णयः । भेदान्वयबोधे स्वीकृतस्य कार्यकारण
देवताप्रत्ययार्थनिरूपणम् ३५२ भावस्य निपातातिरिक्तत्वस्य खण्डनम्।
३२७ | प्रकृत्यर्थस्य प्रत्ययार्थैकदेशे विशेषणअत्र नैयायिकमतम् । टी० ३२९ | त्वम् । निपातानां वाचकत्वे दोषान्तरम् । ३३० | प्रकृतेर्लक्षणा प्रदेये च शक्तिः। ३६४ उपसर्गस्यार्थवत्वाभावेन विभक्त्यनु
| क्रीडायां ण इत्यादावपि रीतिरियम् ३५६ पपत्तिदोषवारणम् ।
३३२ सास्मिन्पौर्णमासीत्यादिकानामर्थवमीमांसकमतेनापि निपातानां द्योतक- र्णनम् ।
टी०३९७ त्वम् । निपातानां वाचकत्वाङ्गीकरणं नतु.
___ इति देवतादिप्रत्ययार्थनिर्णयः। द्योतकत्वम् । निपातानां केचिद्वाचकाः केचिद्योत
मथाभेदैकत्वसंख्या निर्णयः। का इतिमतस्य खण्डनम् । ३३६ निपातत्वं परमतवदस्माकं मतेऽपि ।३३७
वृत्तावभेदैकत्वसङ्ख्या प्रतीयते। ३६३ अत्र नैयायिकानां मतम् । टी० ३३८
अत्र कारणत्वप्रदर्शनम् । ६४ इवार्थकथनपूर्वकमेवकारस्यार्थकथ
सन्याया एकत्वेन प्रतीता दृष्टान्तनम् ।
टी०३४१
रीत्यादिकथनम्। टी० ३६६ एवकारार्थविषये केचिन्मतम् । टी० ३४१ ____ इति अभेदैकत्वसंख्यानिर्णयः । अत्र केचिन्मतम् वास्तविकमतकथनम् । टी० ३४२
अथ संख्याविवक्षानिर्णयः। इति निपातार्थनिर्णयः।
| उद्देश्यविधेययोः सङ्ख्याविवक्षाविव
क्षानिर्णयः। अथ त्वादिभावप्रत्ययार्थनिर्णयः। विधेयविशेषणं विवक्षितमित्यपि निभावप्रत्ययार्थकथनम् । ३४४ | यमो नास्ति
३७२
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 502