Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 20
________________ . २१० टी० २१० विषयानुक्रमणिका। विषयः। - पृष्ठम् । विषयः । केवलजातिवाच्यत्वपक्षे दिगर्थप्रदर्श अतिप्रसङ्गाय वृत्तिजन्यपदोपस्थिति नम् । टी० २०६ हेतुः। २२५ अत्र वास्तविकमतप्रदर्शनम् २०६ सम्बन्धस्योभयनिरूप्यत्वादित्यत्रा. अन्ये तु मतम् भिप्रायवर्णनम्। टी० २२६ केवलव्यक्तिरेव एकशब्दार्थः . २०६ परे तु मतरीत्या प्रदर्शनम् २२६ व्यक्तेर्वाच्यत्वपक्षे जातेर्वाच्यत्वशङ्का २०७ अनुकार्यानुकरणयोरभेदपक्षे साधकम् २१८ नह्याकृतिपदार्थस्येति भाष्याद्विशिष्टं- .. | अभेदपक्षेऽर्थवत्वाद्यभावेऽपिसाधुत्वम् २१८ वाच्यम् । . इति नामार्थनिर्णयः। व्यक्तव्यपदेन व्यवहारो भवति टी० २०८ उक्तपक्षद्वयमपि न विचारसहमिति .. शङ्का अथ समासशक्तिनिर्णयः। टी० २०९ उभयोरुभय पदार्थ इतिभाष्यस्य सा-. समासभेदाः। २३१ मान्याभिप्रायः। टी० २१० | समासैकार्थीभावजहत्स्वार्थाधर्थनि. वास्तविकमतकथनपूर्वकमन्यमतक- । रूपणम् । . टी० २३१ थनम्। सुपांसुपेतिश्लोकोक्तानामुदाहरणानि २३२ अन्ये तु रीत्या उभयोरुभय पदार्थः । समासस्तु चतुर्धेतिप्राचीनोक्तमयुक्तम्२३४ इति कथनम् २११ | सिद्धान्तेऽव्ययीभावादिकानां लक्ष. विशिष्टवाच्यतापक्षे एकमित्यस्या- णानि। २३४ भिप्रायवर्णनम् । २१२ जहत्स्वार्थाजहत्स्वार्थवृत्त्योस्त्रैवि. जातिव्यक्त्योर्द्वयोरपि वाच्यता । २१३ द्धयकथनम् । लिङ्गस्यापि वाच्यत्वाभिप्रायेण त्रि- अजहत्स्वार्थपक्षाभिप्रायः। २३९ कोपपत्तिः। २१३ वृत्तित्रैविध्यनिरूपणम् । २४० पशुनेत्यत्र पुंस्त्वस्य विवक्षितत्वान्नप समासे भिन्नैव शक्तिः। : २४१ शुस्त्रियायागः। अत्र प्रसङ्गतो रथकारादिदृष्टान्तप्रदर्श. सङ्ख्यासहितत्वे कारकसहितत्वे च । नम्। २४४ चतुष्कपञ्चकत्वोपपत्तिः। २१७ । समासेशक्तभेदे साधकान्तरवर्णनम्। २४९ लिङ्गशक्तिग्रहविषयताभावेन त्रिकप- समासे शक्त्यनङ्गीकारे दूषणान्तरम् २४० क्षानुपपत्तिशङ्का। टी० २१७ समानाधिकरणप्रातिपदिकार्थयोरभेकेचिन्मतेन लिङ्गस्यापि प्रातिपदि. धान्वयव्युत्पत्तिभङ्गापत्तिरूपदोषः २४८ कार्थत्वमेव। टी० २१८ | समासे शक्तेः साधकान्तरम् । २४९ एकवचनत्वादेरननुगतत्वशङ्कापूर्वक चरमपदेऽपि लक्षणानङ्गीकर्तुं शक्या २५० तत्समाधानम् । | प्रसङ्गतश्चरमवर्णस्य वाचकताकल्पनाविभक्तीनां द्वित्वादिवाचकत्वं द्योत- रूपदोषप्रदर्शनम् । २५१ कत्वंच। व्यपेक्षावादिनैयायिकादिमतम्। २५२ शब्दोऽपि शाब्दबोधे भासते। २२२ शक्तयग्रहे लक्षणयापि विशिष्टार्थप्रत्य.. कचित् षोढापि प्रातिपदिकार्थः। २२३ यो न भवति। २९४ अनुकार्यानुकरणयोर्मेदविवक्षायाम.. नैयायिकादिमताभिप्रायवर्णनम् टी० २५९ भिप्रायकथनम्। २२४ । उक्तमतखण्डनम् । २५६ टा

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 502