Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 19
________________ विषयानुक्रमणिका। १८८ विषयः। पृष्ठम् ।। विषयः । पृष्ठम् । चत्रोग्रामंगच्छतीत्यत्रनैयायिकरीत्या समाधानस्यान्वाचयमात्रताकथनम् १७५ परिष्कृतरूपवर्णनम् । टी० १५६ | सप्तम्यर्थनिर्वचनपूर्वकन्त्रैविध्यप्रति. अन शङ्कापूर्वक समाधानम् टी० १५६ | पादनम् । पूर्वोक्तनैयायिकमतखण्डनम् । टी० १५७ | अत्र नैयायिकमतम् । टी. १७८ कर्मणः सप्तविधत्वम् । १५९ | पञ्चम्यर्थप्रतिपादनम्-वाक्यपदीयप्रद. निर्वय॑स्य पारिभाषिकत्वम् । १६० र्शनञ्च । १७९ विकार्यलक्षणनिर्वचनपूर्वक परमतं टी०१६० | उक्तवाक्यपदीयस्यार्थस्य विवेचनम् १७९ काष्ठं भस्मकरोतीत्यत्र नैयायिकमतेन पञ्चम्यर्थवर्णने मतान्तरकथनम् ।टी० १८० विवेचनम्। टी० १६४ वृक्षात् त्यजतीतिप्रयोगवारणम् । १८३ अत्र वास्तविकमतकथनपूर्वक विकृ. अपादानस्य त्रैविध्यप्रतिपादनम् १८४ तिकर्मणो लकाराभिधाने बाधकाः चतुर्थ्यर्थस्य कथनम् । १८५ भावः। विप्राय गां ददातीत्यत्र धात्वर्थकथनपू. . विकृतिवाचकादूद्वितीयापत्तिवारणम् । र्वकं नैयायिकमतकथनम् । टी० १८६ टी० १६३ अत्रापरमतम्। टी०१८६ अन्न केचिदित्यादिना मतान्तरकथा सम्प्रदानस्यैव शेषित्वम् १८७ नम्। पुनरावृत्तः सुवर्णपिण्ड इत्यादिभाष्य रजकाय वस्त्रन्ददातीत्यस्योपपत्तिः, वृत्तिकारमतं च ल्यापरमतेनार्थकथनम्। १६३ प्राप्यकर्मणः कथनम् । अत्र तादर्थ्यवर्णनप्रसङ्गेन प्रयोजनस्व. वर्णनम् । टी०१८९ अन्यपूर्वककर्मण उदाहरणकथनम् । सम्प्रदानत्वस्य त्रैविध्यम् । १९० कर्तृतृतीयाद्यर्थविवेचनम्। प्रकृतिप्रत्ययार्थयोरभेदसंसर्गकथनम् १९१ स्वातन्त्र्यस्य निर्वचनम्। मतान्तरप्रदर्शनम् . १९१ कैयटमतप्रदर्शनम्। अन्नान्यमतम् । टी० १६. टी० १९१ कर्मकर्तृव्यपदेशाच्च इति सूत्रीयशङ्का विभक्तीतांधर्मवाचकत्वनिराकरणम्। १९२ धर्ममानवाचकत्ववर्णनपूर्वकषष्ठ्यर्थसमाधानम्। निरूपणम्। १९२ कृत्याश्रयत्वस्याव्याप्तत्वप्रदर्शनपूर्व कारकषष्ठयाः शक्तिवाचकत्वम्। १९६ कमन्यदपि विवेचनम्। टी० १६९ शक्तिः कारकमिति मते कैयटाद्याशय अत्र वास्तविकमतम्। १०० तृतीयार्थत्वेन निरुक्तस्य त्रैविध्यम् । १७१ वर्णनम् । टी० १९८ करणत्वनिर्वचनं तदर्थे वाक्यपदीयप्र. घटानातीत्यत्र विषयतायां लक्षणेति नैयायिकमतस्य खण्डनम् । १९९ दर्शनम् । द्विविधनियमस्य प्रदर्शनम् । अन्न परमतम् इति सुबर्थनिर्णयः। अत्रापरमतम्। टी० १७३ अत्र वास्तविकमतकथनम् टी०१७३ नेयायिकमतकथनम् - टी. १७३ .. अथ नामार्थनिर्णयः। .. कर्ताशास्त्रार्थवत्वादित्यधिकरणविरो- नामार्थनिरूपणम्। २०३ धसमाधानम्। १७४ | जातेर्वाच्यत्वे व्यक्तिबोध: लक्षणया। २०९ टी० १६५ १६८ २

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 502