SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका। १८८ विषयः। पृष्ठम् ।। विषयः । पृष्ठम् । चत्रोग्रामंगच्छतीत्यत्रनैयायिकरीत्या समाधानस्यान्वाचयमात्रताकथनम् १७५ परिष्कृतरूपवर्णनम् । टी० १५६ | सप्तम्यर्थनिर्वचनपूर्वकन्त्रैविध्यप्रति. अन शङ्कापूर्वक समाधानम् टी० १५६ | पादनम् । पूर्वोक्तनैयायिकमतखण्डनम् । टी० १५७ | अत्र नैयायिकमतम् । टी. १७८ कर्मणः सप्तविधत्वम् । १५९ | पञ्चम्यर्थप्रतिपादनम्-वाक्यपदीयप्रद. निर्वय॑स्य पारिभाषिकत्वम् । १६० र्शनञ्च । १७९ विकार्यलक्षणनिर्वचनपूर्वक परमतं टी०१६० | उक्तवाक्यपदीयस्यार्थस्य विवेचनम् १७९ काष्ठं भस्मकरोतीत्यत्र नैयायिकमतेन पञ्चम्यर्थवर्णने मतान्तरकथनम् ।टी० १८० विवेचनम्। टी० १६४ वृक्षात् त्यजतीतिप्रयोगवारणम् । १८३ अत्र वास्तविकमतकथनपूर्वक विकृ. अपादानस्य त्रैविध्यप्रतिपादनम् १८४ तिकर्मणो लकाराभिधाने बाधकाः चतुर्थ्यर्थस्य कथनम् । १८५ भावः। विप्राय गां ददातीत्यत्र धात्वर्थकथनपू. . विकृतिवाचकादूद्वितीयापत्तिवारणम् । र्वकं नैयायिकमतकथनम् । टी० १८६ टी० १६३ अत्रापरमतम्। टी०१८६ अन्न केचिदित्यादिना मतान्तरकथा सम्प्रदानस्यैव शेषित्वम् १८७ नम्। पुनरावृत्तः सुवर्णपिण्ड इत्यादिभाष्य रजकाय वस्त्रन्ददातीत्यस्योपपत्तिः, वृत्तिकारमतं च ल्यापरमतेनार्थकथनम्। १६३ प्राप्यकर्मणः कथनम् । अत्र तादर्थ्यवर्णनप्रसङ्गेन प्रयोजनस्व. वर्णनम् । टी०१८९ अन्यपूर्वककर्मण उदाहरणकथनम् । सम्प्रदानत्वस्य त्रैविध्यम् । १९० कर्तृतृतीयाद्यर्थविवेचनम्। प्रकृतिप्रत्ययार्थयोरभेदसंसर्गकथनम् १९१ स्वातन्त्र्यस्य निर्वचनम्। मतान्तरप्रदर्शनम् . १९१ कैयटमतप्रदर्शनम्। अन्नान्यमतम् । टी० १६. टी० १९१ कर्मकर्तृव्यपदेशाच्च इति सूत्रीयशङ्का विभक्तीतांधर्मवाचकत्वनिराकरणम्। १९२ धर्ममानवाचकत्ववर्णनपूर्वकषष्ठ्यर्थसमाधानम्। निरूपणम्। १९२ कृत्याश्रयत्वस्याव्याप्तत्वप्रदर्शनपूर्व कारकषष्ठयाः शक्तिवाचकत्वम्। १९६ कमन्यदपि विवेचनम्। टी० १६९ शक्तिः कारकमिति मते कैयटाद्याशय अत्र वास्तविकमतम्। १०० तृतीयार्थत्वेन निरुक्तस्य त्रैविध्यम् । १७१ वर्णनम् । टी० १९८ करणत्वनिर्वचनं तदर्थे वाक्यपदीयप्र. घटानातीत्यत्र विषयतायां लक्षणेति नैयायिकमतस्य खण्डनम् । १९९ दर्शनम् । द्विविधनियमस्य प्रदर्शनम् । अन्न परमतम् इति सुबर्थनिर्णयः। अत्रापरमतम्। टी० १७३ अत्र वास्तविकमतकथनम् टी०१७३ नेयायिकमतकथनम् - टी. १७३ .. अथ नामार्थनिर्णयः। .. कर्ताशास्त्रार्थवत्वादित्यधिकरणविरो- नामार्थनिरूपणम्। २०३ धसमाधानम्। १७४ | जातेर्वाच्यत्वे व्यक्तिबोध: लक्षणया। २०९ टी० १६५ १६८ २
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy