________________
विषयानुक्रमणिका।
१८८
विषयः। पृष्ठम् ।। विषयः ।
पृष्ठम् । चत्रोग्रामंगच्छतीत्यत्रनैयायिकरीत्या समाधानस्यान्वाचयमात्रताकथनम् १७५ परिष्कृतरूपवर्णनम् । टी० १५६ | सप्तम्यर्थनिर्वचनपूर्वकन्त्रैविध्यप्रति. अन शङ्कापूर्वक समाधानम् टी० १५६ | पादनम् । पूर्वोक्तनैयायिकमतखण्डनम् । टी० १५७ | अत्र नैयायिकमतम् । टी. १७८ कर्मणः सप्तविधत्वम् ।
१५९ | पञ्चम्यर्थप्रतिपादनम्-वाक्यपदीयप्रद. निर्वय॑स्य पारिभाषिकत्वम् । १६० र्शनञ्च ।
१७९ विकार्यलक्षणनिर्वचनपूर्वक परमतं टी०१६० | उक्तवाक्यपदीयस्यार्थस्य विवेचनम् १७९ काष्ठं भस्मकरोतीत्यत्र नैयायिकमतेन पञ्चम्यर्थवर्णने मतान्तरकथनम् ।टी० १८० विवेचनम्।
टी० १६४ वृक्षात् त्यजतीतिप्रयोगवारणम् । १८३ अत्र वास्तविकमतकथनपूर्वक विकृ. अपादानस्य त्रैविध्यप्रतिपादनम् १८४ तिकर्मणो लकाराभिधाने बाधकाः
चतुर्थ्यर्थस्य कथनम् ।
१८५ भावः।
विप्राय गां ददातीत्यत्र धात्वर्थकथनपू. . विकृतिवाचकादूद्वितीयापत्तिवारणम् । र्वकं नैयायिकमतकथनम् । टी० १८६ टी० १६३ अत्रापरमतम्।
टी०१८६ अन्न केचिदित्यादिना मतान्तरकथा सम्प्रदानस्यैव शेषित्वम् १८७ नम्। पुनरावृत्तः सुवर्णपिण्ड इत्यादिभाष्य
रजकाय वस्त्रन्ददातीत्यस्योपपत्तिः,
वृत्तिकारमतं च ल्यापरमतेनार्थकथनम्। १६३ प्राप्यकर्मणः कथनम् ।
अत्र तादर्थ्यवर्णनप्रसङ्गेन प्रयोजनस्व. वर्णनम् ।
टी०१८९ अन्यपूर्वककर्मण उदाहरणकथनम् ।
सम्प्रदानत्वस्य त्रैविध्यम् । १९० कर्तृतृतीयाद्यर्थविवेचनम्।
प्रकृतिप्रत्ययार्थयोरभेदसंसर्गकथनम् १९१ स्वातन्त्र्यस्य निर्वचनम्।
मतान्तरप्रदर्शनम् . १९१
कैयटमतप्रदर्शनम्। अन्नान्यमतम् । टी० १६.
टी० १९१ कर्मकर्तृव्यपदेशाच्च इति सूत्रीयशङ्का
विभक्तीतांधर्मवाचकत्वनिराकरणम्। १९२
धर्ममानवाचकत्ववर्णनपूर्वकषष्ठ्यर्थसमाधानम्।
निरूपणम्।
१९२ कृत्याश्रयत्वस्याव्याप्तत्वप्रदर्शनपूर्व
कारकषष्ठयाः शक्तिवाचकत्वम्। १९६ कमन्यदपि विवेचनम्। टी० १६९
शक्तिः कारकमिति मते कैयटाद्याशय अत्र वास्तविकमतम्।
१०० तृतीयार्थत्वेन निरुक्तस्य त्रैविध्यम् । १७१
वर्णनम् ।
टी० १९८ करणत्वनिर्वचनं तदर्थे वाक्यपदीयप्र.
घटानातीत्यत्र विषयतायां लक्षणेति
नैयायिकमतस्य खण्डनम् । १९९ दर्शनम् ।
द्विविधनियमस्य प्रदर्शनम् । अन्न परमतम्
इति सुबर्थनिर्णयः। अत्रापरमतम्।
टी० १७३ अत्र वास्तविकमतकथनम् टी०१७३ नेयायिकमतकथनम् - टी. १७३ .. अथ नामार्थनिर्णयः। .. कर्ताशास्त्रार्थवत्वादित्यधिकरणविरो- नामार्थनिरूपणम्।
२०३ धसमाधानम्।
१७४ | जातेर्वाच्यत्वे व्यक्तिबोध: लक्षणया। २०९
टी० १६५
१६८
२