________________
विषयानुक्रमणिका।
आचा
विषयः। पृष्ठम् । विषया।
. पृष्ठम् । धातोरव भावना वाच्यामाख्यात- | लडादिन्तिामर्थवर्णनम्। .... १२९
स्येत्यत्र विनिगमकम् । ११० | अत्र तात्पर्यकथनम् । .... .टी०.१२९ नानृतमितिनिषेधः क्रत्वर्थे न सिद्धयेदि | विध्यादीनामुदाहरणादि टी० १२९ तिशङ्का ।
११२ | इष्टसाधनत्वमेव विध्यर्थः .. १३१ नानृतमिति निषेधस्य क्रत्वर्थत्वादि- | अस्य विवरणम् ।... टी० १३० विवरणम्।
टी० १११ | इष्टसाधनत्वस्य विध्यर्थत्वे ज्योति. उक्तमीमांसकशङ्कानिरासः। ११२ | ष्टोमेनेत्यत्र तृतीयोपपत्तिः । टी०.१३१ श्रुत्यादिषड्विधप्रमाणोदाहरणानिटी०११३/ इष्टसाधनत्वस्य प्रवर्तनात्वे मण्डनअत्र विरोधोदाहरणादि। टी० ११४ | मिश्रसम्मतिः। अन पूर्वपक्षसिद्धान्तौ। टी० ११४ | कृतिसाध्यत्वस्य प्रवर्तनात्वे विवरविरोधोदाहरणान्तराणि० टी० ११५ | णम् । . ..
टी० १३४ क्रतुयुक्तपुरुषधर्माङ्गीकरणे जाभ्यः
टी०१३६ मानदृष्टान्तः।
अत्रगुरुमतम् ।
टी० १३० उक्तदृष्टान्तविवरणम् । टी० ११६ | अस्य खण्डनपूर्वकमपरमतम् । टी० १३८ धात्वर्थनिरूपणोपसंहारः ११७ | परेत्वित्यादिना मतान्तरकथनम् टी०१३९ इति धात्वर्थनिर्णयः। अभिधालिडादिनिरूपिताशक्तिरित्या- .
दिविस्तरेण कथनम् । टी० १४० अथ लकारार्थनिर्णयः।।
___टी० १४२
लुङर्थनिरूपणम् । लकारार्थप्रारम्भः।
__टी० १४२ लडर्थविवेचनम् ।
अस्मिन् विषये संग्रहेण कथनम् । १४३ खण्डकाल एव वर्तमानवाच्यः । टी०११९
लुङर्थकथनम्।
१४३ वर्तमानत्वादि लडादि योत्यम् । १२१
लकारार्थनिरूपणसमालिः, १४६ लिडर्थवर्णनम्
इति लकारार्थनिर्णयः। परोक्षे इत्यल्याव्यावर्तकत्वस्य शङ्का... पूर्वकं निवारणम् ।
१२३ अथ सुबर्थनिर्णयः। शब्दादप्यपरोक्षज्ञानमस्तीतिशङ्का- सुबर्थनिर्णयप्रारम्भः । . . . . . १४७ निवारणम् ।
१२४ कर्मण आश्रय एवार्थः । १४७ व्यातेने इति किरणावलीप्रयोगस्य अन्न नैयायिकमतम् । .. . १४९ साधुत्वविचारः
जानातीत्यत्रावरणभङ्गरूपधात्वर्थफ-.. अन नैयायिकमतम् । टी० १२४ लाश्रयत्वात्कर्मता
१५१ लुडर्थविवरणम् ।
चैत्रो ग्रामं गच्छतीत्यत्रचैत्रस्यकम-: अत्र तात्पर्यकथनम् । टी० १२६ तावारणम् ।
... १५२ लडर्थकथनम् ।
चैत्रश्चैत्रमित्यत्र शाब्दबोधापत्तिवाअत्र परमतम्। १२६ रणम् ।
.१५३. अत्रान्यमतम् ।
टी० १२७ | अन्न नैयायिकरीत्यावारणम् । १५४ अन्न तत्वम्।
टी० १२७ परत्वनिर्वचनम् । .टी० ११५ लोडाववरणम् । ..... १२. प्रसङ्गतो दीधितिकारमतकथनम् टी० १५६
३ ० ५०
m
१२४
18