SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका। • ६४ ce ६५ ६७ विषयः पृष्ठम् ।| विषयः। पृष्ठम्। अन्न परम ५९ | स ततो गतो नवेति प्रश्नानुरोधेन तत्रापि फलावच्छिन्नव्यापारबोधकत्वं सक- भावना प्रतीयते ८४ मकत्वमिति मतेऽपि अयम्पक्षः टी० ६९ | उक्तप्रश्नोत्तरविषये शडासमाधानम्टी० ८४ जानात्यादेः विषयावच्छिन्नावरणभ- अस्तीत्यत्र स्पष्टं भावना न प्रतीयतेऽङ्गादिफलवाचकत्वनिराकरणम्। ६० त्र कारणप्रदर्शनम्। ८९ अत्र वास्तविकं मतम् । टी०६० | करोतीतिप्रश्ने प्रश्नस्यास्तीत्युत्तरस्य । निर्वादिषु कर्मवद्रावो नतु प्राप्येति- वारणम् । ८५ कथनम्। | सर्वेषां सकर्मकतापत्तिनिवारणम्। ८६ फलावाचकत्वे त्यजिगम्योः पर्याय अत्राथें वाक्यपदीयप्रदर्शनम् । ८७ तापत्तिः । | पाक इत्यत्रासत्वभूतक्रियाप्रतीतिनिअख्यातवाच्या भावनेति मीमांसकम- वारणम् । तम्। घअन्ते साध्यत्वेन क्रियाभिधाने प्रमा... अत्र तदागमन्यायदर्शनम्। ६६ णप्रदर्शनम् । ९० तदागमन्यायस्य समूलं विवरणम् । ६६ अस्यैव स्पष्टीकरणम् । ९१ मीमांसकमतखण्डनम् । स्तोकः पाक इति प्रयोगवारणम् ९२ मीमांसकमतखण्डनपूर्वकमभिप्रायप्र- समानवाक्ये निघातादिविषये वाक्य. दर्शनम् । पदीयप्रदर्शनम् । ६४ सम्बन्धमानमितिमाहवार्तिकप्रदर्श- सम्बोधनपदार्थकथनम्। टी० ९४ नपूर्वकं शङ्का | तिङन्तानामप्येकवाक्यताऽस्तीति उक्तमतस्य खण्डनम् । प्रतिपादनम् । वास्तविकमतप्रदर्शनम् । अत्र वास्तविकमतप्रदर्शनम् । .. ९६ बोधो व्युप्तत्त्यनुसारीतिप्रदर्शनम् । ७१ / सम्बोधनान्तं कृत्वोर्था इत्यादीनामतदागमे हीतिन्यायस्यातिव्याप्सत्व- दाहरणप्रदर्शनम् । असमस्तनमः क्रियान्वये प्रमाणप्रदव्यापारस्य धात्वर्थत्वे साधकान्तरमाह | र्शनम् । कर्तुर्वाच्यत्वावश्यकमितिशङ्का । ७५ | सम्बोधनाद्यष्टकस्य क्रिययैव साधुत्वम् १०० अस्य मतस्य खण्डनम् । ७५ फलांशोऽपि भावनायां विशेषणं का. एकक्रियान्वयित्वरूपसामर्थ्यस्य खण्डः | रकाण्यपि। नम् । स्वीयोपपत्तिप्रदर्शनम् । १०३ भावनायास्तिज्यत्वे आपत्तिप्रदर्शनम् ७८ कर्नादौ विहितेऽन्यादीनां क्रिययैणिजाख्यातार्थान्यतरार्थव्यापाराश्र वान्वयः यत्वरूपकर्तृत्वस्य खण्डनम् । टी० ७० | अस्मिन् विषये वास्तविकं मतम् टी० १०६ धातोर्भावनावाच्यत्वे प्रमाणप्रदर्शनम् ।८० भावनायाः पदाथकदेशत्वेऽप्यन्वयकक्रियावाचकत्वे सति गणपठितत्वरूप. . थनम् १०६ धातुत्वस्य खण्डनम् । अस्मिन् विषये नवीनमतम् । टी० १०७ अस्त्यादीनां क्रियावाचकत्वाभावनि- | तेषामाशयप्रदर्शनम् । टी० १०७ राकरणम् । ८३ | पूर्व विषयेऽतिप्रसङ्गानिवारणम् । १०८ ७१ प्रदर्शनम्। १०२ १०५
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy