SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका । विषयः । पृष्ठम् । २९ पश्य मृग इत्यत्रान्वयदोषकथनम् दिगर्थस्य प्रदर्शनम् पचतीत्यस्य बोधप्रदर्शनम् । अत्र नव्यमतम् विषयः । कालस्य फलेऽन्वयवारणम् । केचिन्मते फलव्यापारयोः पार्थक्येनशकेरङ्गीकरणम् । टी० ३० टी० ३० उक्तमतस्य खण्डनम् । आमवातजडीकृतकलेवरस्योत्तिष्टतीति प्रयोगवारणम् । परमतेनोक्तापत्तिवारणम् । उक्तापत्तिवारणप्रकारस्य खण्डनम् टी०३१ ३० ३१ स्वमतेनापत्तिवारणम् । टी० ३१ ३१ अत्रापरमतम् प्रत्ययस्य प्राधान्यत्वेऽपि निरुक्तादिप्रामाण्यात्तस्यास्वीकरणम् । भावप्रधानमाख्यातमिति वाक्यार्थ . ३२ प्रदर्शनम् । भावत्वस्य निरूपणत्वम् । प्राधान्यस्य निरूपणम् । भावप्रधानकत्वनिरूपणम् । सत्वप्रधानानीत्यस्य निर्वचनम् | टी०३३ भूवादिसूत्रीय भाष्यप्रदर्शनम् | टी० ३३ अत्रबोधनप्रकारः ३५ कृत्यादिरूपभावनाया आख्यातार्थत्वे मानप्रदर्शनम् । क्रियायाः द्वित्वादिसत्वे शङ्का पूर्वकप्र ३२ टी० ३२ टी० ३२ टी० ३२ टी० ३५ टी० ३५ माणकथनम् । चैत्रौ पचत इत्यादौ चैत्रादिगतसख्यारोपे प्रमाणाभावकथनम् । टी० ३६ कर्तृकर्मणोः देवदत्तादीनामन्वयासंभवकथनम् । टी० ३६ कर्त्रादौ सङ्ख्यान्वयासंभवकथनम् टी०३६ कर्तृत्वेन विवक्षया राजा पुरुषो गच्छतीतिप्रयोगापादानम् । टी० ३७ चैत्रादिपदोत्तरं तृतीयापत्तिवारणम् टी०३७ चैत्रस्याधेयतासम्बन्धेनान्वयापत्ति टी० ३७ नम् । अत्र नवीनमतम् । प्रथमान्तार्थविशेष्यकबोधवादिमतेशङ्कानिवारणम् । अत्रनैयायिकमतप्रदर्शनम् । पचतीत्यस्य बोधप्रदर्शने नवीनमतक थनम् । भावाख्याते भावनैव विशेष्येतिकथ पृष्ठम् । ४० ४० r ४३ ४३ वारणम् । पश्य मृगो धावतीत्यत्रैकवाक्यतानापत्तिरूपदूषणकथनम् । पश्येत्यत्र तमित्यध्याहारनिवारणम् । ३९ ३९ मतस्य खण्डनम् । . अत्र नैयायिक मतप्रदर्शनम् । टी० ४१ | कारिकयाकृञर्थादिप्रदर्शनम् । टी० ४२ टो० ४२ टी० ४३. मते व्यवस्थापनम् । कृतित्वस्य शक्यतावच्छेदकत्वनिवा रणम् । टी० ४३ टी० ४३ टी० ४४ अत्रापरमतम् । ४५ घटो नश्यतीत्यादिबोधप्रदर्शनम् । पचतीत्यत्र बोधे तात्पर्य ग्राहक प्रदर्शनम् ४७ अत्र व्यभिचारवारणम् । ४८ लङाद्यन्तेभावनाऽवाच्येतिप्रभाकर ४९ ५१ ५२ ५३ यत्नस्याख्यातार्थत्वनिवारणम् भावनाया अवाच्यत्वे आपत्तिप्रदर्शनम् अस्मिन् विषये द्वितीयापत्तिप्रदर्शनम् ५४ अत्र भावप्रदर्शनम् । अस्मिन् विषये वास्तविकमतप्रदर्शनम् । ५५ जानात्यादेः केवलज्ञानादिवाचित्वदू षणम् । अत्र भावप्रदर्शनम् । अस्मिन् विषये वास्तविकमतप्रदर्शनम् । टी० ५७ टी० ५७ अत्र नव्यनैयायिकमतम् । क्रियानामेयमित्यादिभाष्ययोजना टी०५७ व्यापारमात्रशक्तिवादिमतम् । टी० १८ कृञादौ सकर्मकत्वव्यवहारो भाक्तेति टा०-५६ ५६ ५८ .५९
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy