________________
विषयानुक्रमणिका ।
विषयः ।
पृष्ठम् । २९
पश्य मृग इत्यत्रान्वयदोषकथनम् दिगर्थस्य प्रदर्शनम् पचतीत्यस्य बोधप्रदर्शनम् ।
अत्र नव्यमतम्
विषयः ।
कालस्य फलेऽन्वयवारणम् । केचिन्मते फलव्यापारयोः पार्थक्येनशकेरङ्गीकरणम् ।
टी० ३०
टी० ३०
उक्तमतस्य खण्डनम् । आमवातजडीकृतकलेवरस्योत्तिष्टतीति प्रयोगवारणम् । परमतेनोक्तापत्तिवारणम् । उक्तापत्तिवारणप्रकारस्य खण्डनम् टी०३१
३०
३१
स्वमतेनापत्तिवारणम् ।
टी० ३१
३१
अत्रापरमतम्
प्रत्ययस्य प्राधान्यत्वेऽपि निरुक्तादिप्रामाण्यात्तस्यास्वीकरणम् । भावप्रधानमाख्यातमिति वाक्यार्थ
. ३२
प्रदर्शनम् । भावत्वस्य निरूपणत्वम् । प्राधान्यस्य निरूपणम् । भावप्रधानकत्वनिरूपणम् । सत्वप्रधानानीत्यस्य निर्वचनम् | टी०३३ भूवादिसूत्रीय भाष्यप्रदर्शनम् | टी० ३३ अत्रबोधनप्रकारः
३५
कृत्यादिरूपभावनाया आख्यातार्थत्वे
मानप्रदर्शनम् । क्रियायाः द्वित्वादिसत्वे शङ्का पूर्वकप्र
३२
टी० ३२
टी० ३२
टी० ३२
टी० ३५
टी० ३५
माणकथनम् । चैत्रौ पचत इत्यादौ चैत्रादिगतसख्यारोपे प्रमाणाभावकथनम् । टी० ३६ कर्तृकर्मणोः देवदत्तादीनामन्वयासंभवकथनम् । टी० ३६ कर्त्रादौ सङ्ख्यान्वयासंभवकथनम् टी०३६ कर्तृत्वेन विवक्षया राजा पुरुषो गच्छतीतिप्रयोगापादानम् । टी० ३७ चैत्रादिपदोत्तरं तृतीयापत्तिवारणम् टी०३७ चैत्रस्याधेयतासम्बन्धेनान्वयापत्ति
टी० ३७
नम् ।
अत्र नवीनमतम् ।
प्रथमान्तार्थविशेष्यकबोधवादिमतेशङ्कानिवारणम् । अत्रनैयायिकमतप्रदर्शनम् । पचतीत्यस्य बोधप्रदर्शने नवीनमतक
थनम् । भावाख्याते भावनैव विशेष्येतिकथ
पृष्ठम् ।
४०
४०
r
४३
४३
वारणम् । पश्य मृगो धावतीत्यत्रैकवाक्यतानापत्तिरूपदूषणकथनम् । पश्येत्यत्र तमित्यध्याहारनिवारणम् । ३९
३९
मतस्य खण्डनम् । .
अत्र नैयायिक मतप्रदर्शनम् । टी० ४१ | कारिकयाकृञर्थादिप्रदर्शनम् ।
टी० ४२
टो० ४२
टी० ४३.
मते व्यवस्थापनम् ।
कृतित्वस्य शक्यतावच्छेदकत्वनिवा
रणम् ।
टी० ४३ टी० ४३
टी० ४४
अत्रापरमतम् ।
४५
घटो नश्यतीत्यादिबोधप्रदर्शनम् । पचतीत्यत्र बोधे तात्पर्य ग्राहक प्रदर्शनम् ४७ अत्र व्यभिचारवारणम् ।
४८
लङाद्यन्तेभावनाऽवाच्येतिप्रभाकर
४९
५१
५२
५३
यत्नस्याख्यातार्थत्वनिवारणम् भावनाया अवाच्यत्वे आपत्तिप्रदर्शनम् अस्मिन् विषये द्वितीयापत्तिप्रदर्शनम् ५४ अत्र भावप्रदर्शनम् । अस्मिन् विषये वास्तविकमतप्रदर्शनम् ।
५५
जानात्यादेः केवलज्ञानादिवाचित्वदू
षणम् । अत्र भावप्रदर्शनम् ।
अस्मिन् विषये वास्तविकमतप्रदर्शनम् ।
टी० ५७
टी० ५७
अत्र नव्यनैयायिकमतम् । क्रियानामेयमित्यादिभाष्ययोजना टी०५७ व्यापारमात्रशक्तिवादिमतम् । टी० १८ कृञादौ सकर्मकत्वव्यवहारो भाक्तेति
टा०-५६
५६
५८
.५९