Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 16
________________ विषयानुक्रमणिका । विषयः । पृष्ठम् । २९ पश्य मृग इत्यत्रान्वयदोषकथनम् दिगर्थस्य प्रदर्शनम् पचतीत्यस्य बोधप्रदर्शनम् । अत्र नव्यमतम् विषयः । कालस्य फलेऽन्वयवारणम् । केचिन्मते फलव्यापारयोः पार्थक्येनशकेरङ्गीकरणम् । टी० ३० टी० ३० उक्तमतस्य खण्डनम् । आमवातजडीकृतकलेवरस्योत्तिष्टतीति प्रयोगवारणम् । परमतेनोक्तापत्तिवारणम् । उक्तापत्तिवारणप्रकारस्य खण्डनम् टी०३१ ३० ३१ स्वमतेनापत्तिवारणम् । टी० ३१ ३१ अत्रापरमतम् प्रत्ययस्य प्राधान्यत्वेऽपि निरुक्तादिप्रामाण्यात्तस्यास्वीकरणम् । भावप्रधानमाख्यातमिति वाक्यार्थ . ३२ प्रदर्शनम् । भावत्वस्य निरूपणत्वम् । प्राधान्यस्य निरूपणम् । भावप्रधानकत्वनिरूपणम् । सत्वप्रधानानीत्यस्य निर्वचनम् | टी०३३ भूवादिसूत्रीय भाष्यप्रदर्शनम् | टी० ३३ अत्रबोधनप्रकारः ३५ कृत्यादिरूपभावनाया आख्यातार्थत्वे मानप्रदर्शनम् । क्रियायाः द्वित्वादिसत्वे शङ्का पूर्वकप्र ३२ टी० ३२ टी० ३२ टी० ३२ टी० ३५ टी० ३५ माणकथनम् । चैत्रौ पचत इत्यादौ चैत्रादिगतसख्यारोपे प्रमाणाभावकथनम् । टी० ३६ कर्तृकर्मणोः देवदत्तादीनामन्वयासंभवकथनम् । टी० ३६ कर्त्रादौ सङ्ख्यान्वयासंभवकथनम् टी०३६ कर्तृत्वेन विवक्षया राजा पुरुषो गच्छतीतिप्रयोगापादानम् । टी० ३७ चैत्रादिपदोत्तरं तृतीयापत्तिवारणम् टी०३७ चैत्रस्याधेयतासम्बन्धेनान्वयापत्ति टी० ३७ नम् । अत्र नवीनमतम् । प्रथमान्तार्थविशेष्यकबोधवादिमतेशङ्कानिवारणम् । अत्रनैयायिकमतप्रदर्शनम् । पचतीत्यस्य बोधप्रदर्शने नवीनमतक थनम् । भावाख्याते भावनैव विशेष्येतिकथ पृष्ठम् । ४० ४० r ४३ ४३ वारणम् । पश्य मृगो धावतीत्यत्रैकवाक्यतानापत्तिरूपदूषणकथनम् । पश्येत्यत्र तमित्यध्याहारनिवारणम् । ३९ ३९ मतस्य खण्डनम् । . अत्र नैयायिक मतप्रदर्शनम् । टी० ४१ | कारिकयाकृञर्थादिप्रदर्शनम् । टी० ४२ टो० ४२ टी० ४३. मते व्यवस्थापनम् । कृतित्वस्य शक्यतावच्छेदकत्वनिवा रणम् । टी० ४३ टी० ४३ टी० ४४ अत्रापरमतम् । ४५ घटो नश्यतीत्यादिबोधप्रदर्शनम् । पचतीत्यत्र बोधे तात्पर्य ग्राहक प्रदर्शनम् ४७ अत्र व्यभिचारवारणम् । ४८ लङाद्यन्तेभावनाऽवाच्येतिप्रभाकर ४९ ५१ ५२ ५३ यत्नस्याख्यातार्थत्वनिवारणम् भावनाया अवाच्यत्वे आपत्तिप्रदर्शनम् अस्मिन् विषये द्वितीयापत्तिप्रदर्शनम् ५४ अत्र भावप्रदर्शनम् । अस्मिन् विषये वास्तविकमतप्रदर्शनम् । ५५ जानात्यादेः केवलज्ञानादिवाचित्वदू षणम् । अत्र भावप्रदर्शनम् । अस्मिन् विषये वास्तविकमतप्रदर्शनम् । टी० ५७ टी० ५७ अत्र नव्यनैयायिकमतम् । क्रियानामेयमित्यादिभाष्ययोजना टी०५७ व्यापारमात्रशक्तिवादिमतम् । टी० १८ कृञादौ सकर्मकत्वव्यवहारो भाक्तेति टा०-५६ ५६ ५८ .५९

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 502