Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 15
________________ वैयाकरणभूषणसारस्य सटीकस्य विषयानुक्रमणिका ८ टी० २२ विषयः। पृष्ठम् ।। विषयः। . पृष्ठम्। मङ्गलाचरणम् । १ तस्याः खण्डनम् । जगदशब्दस्य व्युत्पत्तिविवरणे ३ मीमांसकमतेऽपरापत्तिदानम् । १८ मतान्तरेण यत इत्यस्यार्थप्रतिपादनम् ३ कर्तुंर्वाच्यतावश्यकत्वप्रदर्शनमा १० द्वितीयमन्लाचरणम् । ४ सोमेन यजेतेत्यादावभेदान्वयबोधामक्किपदार्थस्य वेदान्तिमते नैयायि- नापत्तौ शङ्का । टी २१ कमतेच विचारः टी० ४ | सोमेन यजेतेत्यत्र कर्तृवाचित्वप्रतिग्रन्थारम्भप्रतिज्ञादिकम् । ७ पादनम् । .. टी० २२ धात्वर्थनिर्णयप्रारम्भः। अत्रापरमतम् । फलव्यापारतिब्न्तानां विशेष्यविशेष. वैश्वदेव्यामिक्षेतिन्यायनिर्वचनम् टी. २२ णभावप्रतिपादनम् । ८ बलाबलाधिकरणम् प० टी० . . २३ फलपदार्थनिर्वचनम् । __टी० ८ | अरुणयेतिन्यायनिर्वचनम् । २४ पररीत्या फल-पदार्थनिरूपणम् प्रधानषष्ट्यर्थेऽनुशासनस्य युक्तरप्युव्यापारपदार्थकथनम्। पलक्षणत्वम्। तदर्थे वाक्यपदीयप्रदर्शनम् । १० | अत्र वस्तुतस्तुमतप्रतिपादनम् । टी० २४ साध्यत्वनिर्वचनम् । - ११ अरुणाधिकरणीयसिद्धान्तप्रतिपादसाधननिर्वचनम् ११ नम्। टी० २४ साधननिर्वचनमन्येतुमते केचिन्मते सङ्गतः फलम् । टी० २५ अन हरिसम्मतिः फले प्रधानमित्यादिकारिकार्थनिरूपवस्तुतस्तु प्रकारेण साध्यत्वकथनम् टी०११ णम् । केवितुरीत्या पचित्वादिकं जातिरि नैयायिकादिरीत्या कार्यकारणभावप्रत्यादिकथनम् । टी०११ | तिपादनम् । तदर्थ वाक्यपदीयप्रदर्शनम् । १२ षोढासङ्गतिनिरूपणम् । टी० २६ नानार्थतापत्तिवारणम् । उक्तकार्यकारणभावे गौरवप्रदर्शनम् । २७ अन तदादिन्यायस्वरूपदर्शनम् । टी०१३ चैत्र इव पचतीत्यादिस्थलीयदोषवावाक्यपदीयप्रदर्शनम् । रणम्। टा० २९ आश्रये तु तिः स्मृता इत्यस्यार्थस्य प्रदर्शितलाघवस्य कर्तृकर्मणोराख्याप्रतिपादनम् । तार्थत्वे प्रमाणत्वप्रदर्शनम् । टी० २९ फलव्यापाराश्रयस्य तिर्थत्वे मीमां कालस्य व्यापारे विशेषणत्वम्। २९ सकशङ्का। १५ | कर्तृकर्मणोराख्यतार्थत्वे प्रदर्शितप्रमातस्याः खण्डनम् । णस्य नैयायिकरीत्या समाधानम्।टी०२८ न्यायशास्त्ररीत्या व्यापारस्य धात्व- सङ्ख्यावत् कर्तृकर्मणोः कालस्या. थत्वेशका। न्धयवारणम् । १३

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 502