Book Title: Vairagya Bhavna Author(s): Vijaybhaktisuri Publisher: Vinodchandra Chandulal Shah View full book textPage 3
________________ " हरिजीत " વીતરાગ વાણી સરસ શીતળ અધિક ચંદન ખાવના, જાણી સદા ભાવે ભવી વાંચે. આ વૈરાગ્ય ભાવના; વૈરાગ્યવાસિત ચિત્ત કરવા નિત્ય ભાવે ભવીજના, વાંચા વિચારો ને સુધારા જીવન એથી આપણાં. जिनस्तुति त्रैलोक्यं युगपत्कराम्बुजलुठन् मुक्तावदालोकते । जंतूनां निजया गिरा परिणमद् यः सुक्तमाभाषते ॥ स श्रीमान् भगवान् विचित्रविधिभिर्देवासुरैरर्चितो । वीतत्रासविलासहासरभसः पायाज्जिनानां पतिः ॥ १ ॥ गुरुस्तुति वन्द्यन्तेऽप्रतिमप्रभावकबला विश्वोपकारवता | दुर्दान्तप्रतिवादिकुञ्जरघटासन्त्रासकण्ठीरवाः । वैराग्यामृत्तवर्षणप्रशमितप्रोद्दाममोहानलाः । सर्वत्रापि गुणादरव्यसनिनः श्रीधर्मसूरीश्वराः ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 384