________________
" हरिजीत "
વીતરાગ વાણી સરસ શીતળ અધિક ચંદન ખાવના, જાણી સદા ભાવે ભવી વાંચે. આ વૈરાગ્ય ભાવના; વૈરાગ્યવાસિત ચિત્ત કરવા નિત્ય ભાવે ભવીજના, વાંચા વિચારો ને સુધારા જીવન એથી આપણાં.
जिनस्तुति
त्रैलोक्यं युगपत्कराम्बुजलुठन् मुक्तावदालोकते । जंतूनां निजया गिरा परिणमद् यः सुक्तमाभाषते ॥ स श्रीमान् भगवान् विचित्रविधिभिर्देवासुरैरर्चितो । वीतत्रासविलासहासरभसः पायाज्जिनानां पतिः ॥ १ ॥
गुरुस्तुति
वन्द्यन्तेऽप्रतिमप्रभावकबला विश्वोपकारवता |
दुर्दान्तप्रतिवादिकुञ्जरघटासन्त्रासकण्ठीरवाः ।
वैराग्यामृत्तवर्षणप्रशमितप्रोद्दाममोहानलाः ।
सर्वत्रापि गुणादरव्यसनिनः श्रीधर्मसूरीश्वराः ॥