Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 7
________________ RESENSE ॥ श्री वईमान-सत्य-नीति-हर्षसूरिजैनग्रन्थमाला पुष्प नं १७॥ ॥ ॐ ह्रीं अर्ह श्री संखेश्वरपार्श्वनाथाय नमः ॥ तीर्थोद्धारक आचार्यदेव विजयनीतिसूरीश्वरेभ्यो नमः प. पू. आचार्यदेव श्रीमद्विजयहर्षसूरीश्वरेभ्यो नमः पण्डितप्रकाण्ड-श्रीमद्राजकीर्तिगणिवरविरचित श्री वर्द्धमानजिनदेशना नमः श्रीपार्श्वनाथाय। वांछितार्थप्रदायिने ॥ करोमि गद्यबंधेन । श्रीवर्धमानेदेशनां ॥ १ ॥ अस्मिन् जंबूद्वीपे भरतनाम क्षेत्रं वर्तते, तस्मिन् भरते च वाणिज्यग्रामाख्यं नगरमस्ति. तन्नगरं कीगस्ति ? गढ-मढवनखंड-वापी-कूपादिभिरलकानगरीसय विराजते, तस्मिन्नगरे जितशत्रुनामा राजा राज्यं करोति, सुखेन चात्मीयप्रजां पालयति, तस्मिंश्च वाणिज्यग्रामनगरे आनंदनामा गृहपतिवसति, तस्य च शिवानाम्नी स्त्री वर्तते, सा च रूपलावण्यशीला 器器器鉴號聯聯端端鑑識鑑聽器聽聽聽聽器器端端端端樂聚馨器鉴

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 282