Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 12
________________ श्री वर्द्धमान जिन देशना ॥६॥ निपत्य ददतो व्याधूयाः स्वकार्यं कृमिसकुलम् । देयादेयविमूढस्य, दया बुद्धस्य कीदृशी ॥१०॥ स्वजन्मकाल एवात्म- जनन्युदरदारिणः । मांसोपदेशदातुश्च कथं शौद्धोदनेर्दया ॥११॥ यो ज्ञानं प्रकृतेर्द्धम्मै, भाषते स्म निरर्थकम् 1 निर्गुगो निष्क्रियो मूढः स देवः कपिलः कथम् ॥ १२ ॥ आर्याविनायकस्कन्द- समीरणपुरस्सरः । निगद्यन्ते कथं देवाः, सर्वदोषनिकेतनम् ||१३|| या पशुयमश्नाति स्वपुत्रं च वृषस्यति । शृङ्गादिभिर्ज्जती जन्तून्, सा वन्द्यास्तु कथं नु गौः ॥ १४ ॥ पयःप्रदानसामर्थ्याद्वन्द्या वेन्महिषी न किम् ? । विशेषो दृश्यते नास्यां, महिषी तो मनागपि ||१५|| स्थानं तीर्थर्षिदेवानां सर्वेषामपि गौर्यदि । विक्रोयते दुखने च हन्यते च कथं ततः ||१६|| मुसलोदूखले चुल्ली, देहली पिप्पलो जलम् । निम्बोकवापि यैः प्रोक्ता, देवास्तैः केत्र वर्जिताः ॥१७॥ कृतार्था जठरोपस्थ- दुःस्थितैरपि दैवतैः । भवादृशान्निनुवते, हहा देवास्तिकाः परे ||१८|| गुरु: - महाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ७ ॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मवारिणोमियोपदेशा गुरवो न तु ॥ ८ ॥ परिग्रहारंभ मग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरो कर्तुमोश्वरः ॥ ९ ॥ धर्म-दुर्गतिप्रपतत्प्राणिधारणाडर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥ १० ॥ उ०- > -- दुर्गतिप्रसृतान् जन्तृन्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ||१|| ******** सम्यकृत्वा विकारः ॥ ॥६॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 282