Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्री आराम
शोभा
कथा
श्री वर्द्धमान लावा गडे समागत्य दग्धं च गृहीत्वा पितरं भोजयित्वा स्वयं च भुंक्त्वा पुनर्गाश्चारयित्वा संध्यायां गृहे समायाति. जिन देशना संध्यासत्कानि च कृत्यानि पुनः करोति, ततः खेदिता सती सा रात्री जनके सुप्ते सति स्वयं स्वपिति. एवं प्रत्यमा ॥१०॥
करोति, अन्यदा सा वाला निजजनक भणति 'भो तात इदं गृहभारमहं क्षणमात्रं वोढुं समर्था नास्मि, अतिभारेण धौरेयोपि खिन्नो भवति, तस्माघ्यमुत्तमकुलप्रसूतां कांचित्कन्यां परिणयत ? यथाहं सुखीभवामि, स्वेच्छया च रमामि.' एवं सताया वचनं श्रुत्वा विप्रो हृष्टः सन्नुवाच, 'हे पुत्रिके त्वया साधूतं, इदं सतनामे कम ने गवाक्षमंडितं गृहं रमणीं विना न शोभते. | इत्यक्त्वा तेन काचिद्विप्रपुत्रिका परिणीता, परं सा महालस्ययुक्ता किश्चिदपि गृहकार्य न जानाति, तदा विद्युत्प्रभा स्वमनसि
चिन्तयति धिग्धिग्मम पूर्वकर्माणि, एषापि नवपरिणीता मम माता पादोपरि पादं दत्वा रात्रौ दिवा तिष्ठति. पूर्व ममैक पितसत्कमेव कार्यमभून , अधुना पुनर्माइसकषि समागतं. हा! कीशे कष्टे पतितास्मि, मम कर्मदोषेण दिवसे भोजनमुख नास्ति, रात्री च निद्रामुखमपि नासिस, एताःखं मा कियादिनाने सहनीय भविष्यति? | एवं क्लेशेन सह दिनानि गायति सती सा द्वादशवार्षिकी जाता. अथान्यदा सा बाला गवां चारणार्थ वनमध्ये गता. * तत्र चैकतरुच्छायायां सुप्ता सती सुवेन निद्रां करोति गावश्च चरन्ति, इत एको महाकायः श्यामवर्णों रक्ताक्षश्चपलगतिः
सर्पः शनैः शनैस्तस्याः समोपे समागत्य मनुष्यभाषया कथयामास, 'हे बाले मत्सकाशात्त्वं मा भैषोः, एक मद्वचनं शणु ? अस्मिन वनखंडे मम चिरकालतो निमासोस्ति, पुग्यवशाच्चात्र सुखेन तिष्ठामि, परमय केनापि पापोदयेनात्रागता गारुडिका मम ग्रहणोपायं कुर्वन्ति, तद् ज्ञात्वात्यन्तभयभीतोऽहं नष्ट्वा तव शरणे समागतोऽस्मि, ते च पापकर्मरता मम प्रष्टलना
类继器继號继器藥聯號器鑑器端端張榮號號號號號號端端端端柴柴
张继聪端藥藥藥鱗器蹤器端藥藥柴柴柴柴錄器端端樂器端继继聯號號
॥१०॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 282