Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्री वर्द्धमान जिन देशना ॥८॥
ठूण पाणिनिवहं, भीमे भवसायरम्मि दुक्खत्तं । अविसेस ओणुकंपं, दुविहावि ( दुहावि) सामत्थओ कुणइ ॥५॥ मन्न तमेव सच्च, नीकं जं जिणेहिं पन्नत्तं । सुहपरिणामो सम्मं, कंखाइविसुत्तिभरहिओ ॥६॥ स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥ १५ ॥
उ०- - ३पावयणी धम्मकही, वार्ड नेमित्तिओ तवस्सी य। विज्जा सिध्धो अ कई, अट्ठेव पभावगा भणिया ॥१॥ जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जन्थ य किर निव्वाणं, आगाढं दंसणं होई ॥१॥ शङ्का काङ्क्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्सस्तवश्च पञ्चापि सम्यक्त्वं दूषयन्त्यमी ॥ १६ ॥ ] उ०- कत्थ य महदुब्बल्लेण तव्विहायरियविरहजो वावि । नेयगहणत्तणेण य, नाणावरणोदणं च ॥१॥ ऊदाहरणासंभवे अ, सह सुछु जं न बुज्झेजा । सव्वन्नुमयमवितह, तहावि तं चितए महम् ||२||
(१) दृष्ट्वा प्राणिनिवहं, भीमे भवसागरे दुःखार्त्तम् । अविशेषतोऽनुकम्पां, द्विविधामपि सामर्थ्यतः करोति ॥ (२) मान्यते तदेव सत्यं, निःशङ्कं यद् जिनैः प्रज्ञापितम् (प्रशप्तम् ) । शुभपरिणामः सम्यक् काक्षादिविसूत्रिकारहितः ॥
(३) प्रवचन धर्मकथीं, वादी नैमित्तिकः तपस्वी च । विद्यावान् सिद्धश्च कविः, अष्टैब प्रभावका भणिताः (४) जन्म दीक्षा ज्ञानं, तीर्थकराणां महानुभावानाम् । यत्र च किल निर्वाणं, आगाढं दर्शनं भवति ॥ (५) क्व च (क्वचन ) मतिदुर्बलेन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च, ज्ञानावरणोदयेन च ॥ (६) हेतूदाहरणासंभवे च सति सुष्ठु यन्न ब्रुध्येत सर्वज्ञमतमवितथं, तथापि तच्चिन्तयति मतिमान् ॥
सम्य
कृत्वा
धिकारः ॥
ዘሪ

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 282