Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 15
________________ श्री वर्द्धमान जिन देशना ॥९॥ सम्य रुत्वा धिकारः॥ 差聯發涨涨涨聯聯聯樂器器器鉴器蒸蒸器器端端端游喘蹄肇錦榮聯聯路 अणुवकयपराणुग्गह-परायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य. नन्नहा वाइणो तेणं ॥३॥ मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहणे । द्राक्षाखण्डं शकेरा चाधेरात्रे, मोक्षश्वान्ते शाक्यसिहने दृष्टः ॥४॥ एतत्सम्यक्त्वं यः श्रमणोपासको हृदये स्थापयति स आरामशोभावत्सुखं प्राप्नोति.' तत् श्रुत्वाऽनंदो भगवंतं पृच्छति, 'हे भगवन् ! का सा आरामशोभा ? तया च सम्यक्त्वप्रभावाकथं सुखानि प्राप्तानि ? तत्कृपां कृत्वा कथ्यतां ? इति पृष्टोऽसौ श्रीवीरजिनेंद्रः कथयति अस्मिन् भरतक्षेत्र पलास इति नाम्ना ग्रामोऽस्ति, तस्मिन्नग्निशर्माख्यो विप्रो वसति, स च यज्ञादिकर्मरत ऋग्वेदयजुर्वेदाथर्वणवेदसामवेदानां वेत्ता वर्तते, तस्य ज्वलनशिखामिधा च भार्यास्ति. तत्कुक्षावुत्पन्ना विद्युतप्रभानाम्नी च पुत्री वर्तते, सा चातीवसुरूपा सुंदराकारानुक्रमेण वर्द्धमानाष्टवार्षिकी जाता, इतश्च तन्मातुर्मरणेन सातीव शोकातुरा बभूव, यदुक्तं२बालस्स मायमरणं । भजामरणं च जुव्वणारंभे ॥ थेरस्स पुत्तमरणं । तिन्निवि गुरुआई दुक्खाइं ॥१॥ पूर्वभवे जीवेन यत् शुभाशुभं कर्म कृतं भवति तदत्र भुज्यते. सा बालाथ सूर्योदय एवोत्थिता सती गृहांगणं प्रमार्जयति, पश्चाद्रधनशालां लिपयति. एतत्कृत्यं कृत्वा धेनूनां चारणार्थ प्रत्यहं ग्रामावहिर्गच्छति, मध्यान्हे च गा (१) अनुपकृतपरानुग्रह-परायणा यजिना जगत्प्रबराः । जिनरागदोष (द्वेष) मोहाश्च, नान्यथा वादिनस्तेन ॥ (२) बालस्य मातृमरणं भार्यामरणं यौवनारम्भे स्थविरस्य पुत्रमरणं त्रिण्यपि गुरुकानि दुःखानि । 器幾號磯樂器藥鱗器蹤器錦鱗器帶幾懿器器鉴器蒂蒂器暴涨器器蒸蒸 ॥९॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 282