Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्री बद्धमान जिन देशना ॥५॥
सम्य
कत्वा #धिकारः॥
祭器杂柴柴柴柴柴茶器茶等茶茶茶器茶张张张张张张张张经验器
ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥४॥
अरण्यरुदितं कृतं, शवशरीरमुर्तितं, श्वपुच्छमवनामितं, बधिरकर्णचापः कृतः। स्थले कमलरोपणं, सुचिरमूषरे वर्षणं, यदन्धमुखमण्डनं, यदबुधे जने भाषितम् ॥१॥ ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः। निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥५॥ नाटयाट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः। लंभयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ॥६॥
आ०-न सर्वज्ञा न नीरागाः, शङ्करब्रह्मविष्णवः । प्राकृतेभ्यो मनुष्येभ्योऽप्यसमञ्जसवृत्तितः ॥१॥ स्त्रीसङ्गः काममाचष्टे, द्वेषं चायुधसंग्रहः । व्यामोहं चाक्षमूत्रादि-रशौचं च कमण्डलुः ॥२॥ गौरी रुद्रस्य सावित्री, ब्रह्मणः श्रीर्मुरद्विषः । शचीन्द्रस्य खे रत्ना-देवी दक्षात्मजा विधोः ॥३॥ तारा बृहस्पतेः स्वाहा, वह्वेश्वेतोभुवो रतिः। धूमोर्णा श्राद्धदेवस्य, दारा एवं दिवौकसाम् ॥४॥ सर्वेषां शस्त्रसम्बन्धः, सर्वेषां मोहम्भितम् । तदेवं देवसन्दोहो-न देवपदवों स्पृशेत् ॥५॥ बुद्धस्यापि न देवत्वं, मोहाच्छ्न्याभिधायिनः । प्रमाणसिद्धे शून्यत्वे, शून्यवादकथा वृथा ॥६॥ प्रमाणस्यैव सत्त्वेन, न प्रमाणविवर्जिता । शून्यसिद्धिः परस्यापि, न स्वपक्षस्थितिः कथम् ॥७॥ सर्वथा सर्वभावेषु, क्षणिकत्वे प्रतिश्रुते । फलेन सह सम्बन्धः, साधकस्य कथं भवेत् ।।८॥ बधस्य वधको हेतुः, कथं क्षणिकवादिनः । स्मृतिश्च प्रत्यभिज्ञा च, व्याहारकरी कथम् ।।९।
器端密曉曉藥柴柴柴柴柴柴柴榮路榮盛藥華藥藥藥曉曉染带染染際组

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 282